SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ चतर्थः परिच्छेदः १२१ - 'भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदागमः। अत्र सदागमशब्दः सन्निहितमुपनायकं प्रति सच्छानार्थमभिधाय सतः पुरुषस्यागम इति वस्तु व्यनक्ति। ननु सदागमः सदागम इवेति न कथमुपमाध्वनिः ? सदागमशब्दयोरुपमानोपमेयभावाविवक्षणात्। रहस्यस्य सन्दशक्तिमूलं पदगतं वस्तुध्वनिमुदाहरति-भुक्तोति । उपपत्तिं दृष्ट्वा कस्याश्चिकामिन्या उक्तिरियम्, वाच्यपक्षे= मत्र विशेष्यपदं सदागमः, तथा च सदागमः - संचाऽसो मागमः सच्छास्त्रमित्यर्थः, एकान्तसमादेशनतत्परः = एकान्तं (नितान्तम् ) यद समादेशनं ( तत्त्वज्ञानोपदेशः ) तस्मिन् तत्परः (प्रसृतः) तादृशः सन्, भुक्तिमुक्तिकतयागाद्यनुष्ठानकारित्वेन, मुक्तिकृत (स्वर्गमोबहारी ) एवं श्रवणमनननिदिध्यासना। दिभिः, ब्रह्मज्ञानोत्पादनेन मुक्तिकृत (मोक्षकारी) भूवा, कस्य-जनस्य, बानन्दनिस्यन्वं इषप्रवाहं, न विदधातिन करोति, अपि तु सर्वस्यानन्दनिस्यन्दं विदधातीति भावः । व्यरुग्यपक्षे-सदागमः - सतः (सज्जनपुरुषस्य, भवादास्येति भावः) बागमः (आगमनम् , भुक्तिमुक्तिकृत्-मुक्तिक (रतिक्रीडया भोगकुद ) मुक्तिकर (साधारणगृहकर्मत्यागकृत ) तथा च समादेशनतत्परः = एकान्ते समादेशनं ( रहस्यो, 'पदेशः ), तस्मिन् तत्परः ( प्रसितः) तादृशः, कस्य = सहृदयस्य, मद्विधजनस्पति भावः । आनन्दनिस्यन्दं - हर्षप्रवाहं, न विश्वाति - न करोति, सर्वस्यैवानन्दनिस्यन्द 'विदधातीति भावः । अनुष्टुब वृत्तम् । ध्वनि प्रदर्शयति-प्रोति । अत्र = अस्मिन् श्लोके, सदागमभन्दः सनिहित 'निकटवर्तिनम्, उपनायकम् = उपपति प्रति, सच्छास्त्रार्थ - संचासो यामम इति कर्मधारयसमासेन तादृशम् अयं == वाच्यम्, अभिधाय = अमिधावृत्या प्रतिपाद, सतः ( सज्जनस्य ) पुरुषस्य आगमः (आगमनम् ) इति. वस्तु, भ्यनक्ति = व्यञ्जनया प्रतिपादयति। अत्राऽर्थे आशङ्कने-नन्विति। सदागमः (संधाऽसी आगमः) समागमः (सतः बागमः) वाच्य पक्षमें-सदागमा सन् आगमः अर्थात उत्तम शास्त्र, तस्वज्ञानके उपर देशमें अत्यन तत्पर होकर याग आदिके अनुष्ठानसे भुक्ति और ब्रह्मज्ञानको उत्पन्न करनेसे मुक्ति करनेवाला होकर किसके हर्षप्रवाहको उत्पन्न नहीं करता है। . व्यस्य पक्षमें-सदागमः सतः आगमः अर्याद बाप सरीखे सज्जन पुरुषा आगमन, भाग करता हुआ और अन्य गृहकार्यसे मुक्ति (छुटकारा) दिलाता हुआ एकान्तमें रहस्यके उपदेशमें तत्पर होकर मेरे सरीखे किसकी सौवरपरम्पराको उत्पा नहीं करता है ? यहाँ "सदागम" शब्द निकट स्थित.उपनायकको उतम शास्त्र ऐशा वर्षे बभिधासे कहकर सज्जन पुरुषका बागमन ऐसी वस्तुको मनमा प्रतिपादन करतो
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy