________________
स्वातिशयं व्यञ्जयन्ति । एतेन मम वचनं सवात्यन्तं हितं तदवश्यमेव कर्तव्यमित्यभिप्रायः । तदेवमयं वाक्यगतोऽर्थान्तरसंक्रमितवाच्यो ध्वनिः ।
अत्यन्ततिरस्कृतवाच्यः पदगतो यथा-'निःश्वासान्ध-(पृ०२९९) इत्यादि । वाक्यगतो यया-'उपकृतं बहु तत्र-(४६ पृ.) इत्यादि । अन्येषां वाक्यगतत्वे उदाहृतम् । पदगतत्वं यथा
'लावण्यं तदसौ कान्तिस्तद्रूपं स वचाक्रमः ।
तदा सुधास्पदमभूदधुना तु उबरो महान् ॥' स्वेषाम् ( स्वार्थानाम् ) अतिशयम् ( अधिकाऽर्थम् )। व्यञ्जयन्ति = व्यञ्जनावृल्या प्रतिपादयन्ति । एतेन = उक्तवाक्येन । एतेन मम वचनं तवाऽन्यत्तं हितं तदवश्यं कर्तव्य मित्यभिप्रायः = आशयः । व्यज्यत इति शेषः । तत् = तस्मात्, एवंम् - इत्यं वाक्य गतोऽर्यान्तरसंक्रमितवाच्यो ध्वनिः । पदगतोऽत्यन्ततिरस्कृतवाच्यो ऽवनिर्यथा नि:श्वासाश्य इवेत्यादि ( २९९) । वाक्यगाः ( अत्यन्ततिरस्कृतवाच्यो. ध्वनिः ) यथा उपकतं बह तत्रेत्यादिः ।
अन्येषाम् ( असंउपक्रमव्यङ्गयसंजयक्रमव्यङ्गयभेदानाम् ) वाक्यगतत्वे, ''शून्यं वासगृहम्' (पृ. २४) इत्यादिकमसंलक्ष्यक्रमम्यङ्गस्य, "पन्थिन ग एवं" (पृ. १८७) इत्यादिकं संलक्ष्यक्रमव्यङ्गयस्य, उदाहृतम् ।।
___ पदगतत्वे ( असं लक्ष्यक्रमव्यङ्गयस्य पदप्रकाश्यत्वे) लावण्यमिति । कस्या चिद्विप्रलम्भवर्णनमिदम् । तत् - असाधारणं, लावण्यं - सौन्दर्यातिलयः, सर्वावयवक्ता प्रियाया इति शेषः । लावण्यलक्षणं यथा रसमञ्जम् -
"मुक्ताफलस्य छायायां . तरलत्यमिवान्तरा।
प्रतिमाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥” इति । असो = अनिर्वाच्या, कान्तिः = शोभा, तद् = असकृदनुभूत, रूप-सौन्दर्यम् । सः = असकतनुमून, वचःक्रमःचनविन्यासः, तदा = तस्मिन् समये, प्रियासंनिशानसमय इति भावः । सुगपदं - पीयूषाधारसमम्, अभून । तु = परन्तु, अधुना = वचन तुम्हारा अत्यन्त हितकारक है, उसे अवश्य करना चाहिए यह अभिप्राय व्यय होता है । इसप्रकार यह वाक्यगत अर्यान्तरसंक्रमितवाच्य अनि है ।
पदगत प्रत्यन्ततिरस्कृतवाच्य ध्वनि उ०-"निःश्वासाऽन्ध इव" इत्यादि (पृ० २९९ )।
वाक्यगत :अत्यन्ततिरस्कृतवाच्य ध्वनि ३०-"उपकृत बहु तत्र" इत्यादि (पृ० ४६)। औरोंके वाक्यगत उदाहरण दे चुके हैं।
पदगत असंलक्ष्यक्रमव्यङ्गय ध्वनि उ०-कोई वियोगी कहता है-का लावण्य, वह कान्ति ओर वह वचनक्रम उस समय ( संयोगकालमें ) बमृतके माधार थे