________________
३२२
साहित्यदर्पणे
वाक्यगतो यथा
'स्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति ।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥' अत्र प्रतिपाद्यस्य संमुखीनत्वादेव लब्बे प्रतिपाद्यत्वे त्वामिति पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थ लायति । एवं बच्मीत्यनेनेव कर्तरि लब्धेsस्मीति पुनर्वचनम् । तथा विदुषां समवाय इत्यनेनैव वक्तुः प्रतिपादने सिद्ध पुनर्वच्मीति वचनमुपदिशामीति वचनविशेषरूपमर्थ लक्षयति । एतानि च
____ वाक्यगतमुदाहरति -स्वामस्मीति-विद्वत्परिषदं गच्छन्त प्रति कस्यचिदुक्तिरियम् । हे महाशय ! अस्मि = पदमिदमहमर्थे अव्ययम् । अहं, त्वा = भवन्तं वच्मि= वदामि, अत्र = अस्यां परिषदि, विदुषां = पण्डितानां, समुदायः = समूहः, तिष्ठति = विद्यते, तत्-तस्मात्कारणात, आत्मीयां = स्वकीयां, मति = बुद्धिम्, आस्थाय = अवलम्ब्य, अत्र = परिषदि, स्थितिम् = अवस्थानं, विधेहि = कुरु । अनुष्टुब् वृत्तम् ।
___ध्वनि प्रदर्शयति-पति । अत्र = पद्य, प्रतिपाद्यस्य = बोद्धव्यस्य, संमुखीनस्वाद एव = संमुखे स्थितत्वात् एव, प्रतिपायवे लब्धे प्राप्ते "स्वाम्" इति पुनर्वचनंपुनः कथनम्, अन्यव्यावृत्तिविशिष्टम् = अपरण्यावर्तनयुक्तं, त्वदर्थ = स्वाम एव वच्मि न अन्यं जनम् इति, लक्षयति = लक्षणया प्रतिपादयति । एवं वच्मि इत्यनेनैव कर्तरि = कर्तृरूपे अहम् इतिपदे, लब्धे प्राप्ते "अस्मत्तम" इति सूत्रः बलादिति शेषः । अस्मीति अहमर्थकस्याऽव्ययस्य पुनर्वचनम्, अन्यव्यावृत्तिविशिष्टं मदर्ष लक्षयतीति शेषः । ततश्च अहंपदवाच्यस्य स्वस्य आप्तत्वं व्यज्यते एतानि-"स्वाम, अस्मिः वच्मि" इति त्रीणि पदानि । लक्षितानि = लक्षणया निरूपितानि सन्ति, स्वाऽतिशय =
वाक्यगत प्रर्थान्तरसंक्रमितवाच्य ध्वनि उ०-विद्वानोंकी सभामें जातेहुए किसी पुरुषको कोई विद्वान् कहता है-हे महाशय ! मैं तुम्हें कहता हूँ यहाँ विद्वानों समुदाय है, इस कारणसे अपनी बुद्धिका अवलम्बन कर यहॉपर स्थित हो। इस पचमें जिसे कहना है उसके सम्मुख ही रहनेपर भी फिर "स्वाम्" कहनेसे दूसरे भिन्न तुम्हें ही कहता हूँ ऐसा अर्थ लक्षित होता है । उसी तरह "वच्मि" करनेसे ही कर्तृरूप "अहम्" अर्यात् “मैं" ऐसे अर्यके रहनेपर भी फिर "बस्मि" कहनेसे दूसरे भिन्न मैं ही कह रहा हूँ ऐसा अर्थ लक्षित होता है। उससे वक्तामें "बाप्तत्व" व्यस्म होता है। इसी तरह "विदुषां समवायः" इन पदोंसे ही वक्ताका प्रतिपादन सिख है फिर भी "वच्मि" कहनेसे उसका "उपदिशामि" अर्याद उपदेश करता हूँ इसप्रकार ववनका विशेषरूप अर्थ लक्षित होता है। इसप्रकार "स्वाम्" "अस्मि" और "वच्मि". ये तीन पद लक्षित होकर अपने अर्थकी अधिकताका व्यञ्जन करते हैं । इससे मेरा