SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ साहित्वपपणे बत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यग्यः। एवं च व्ययभेदादेव व्यञ्जकानां काव्यानां भेदः । । तदष्टादशधा ध्वनिः ॥ ९ ॥ ... अविवक्षितवाच्योऽर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति विविधः। विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः । संलक्ष्य क्रमव्यग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः। ( मदिरा ) येन सः ( वसन्तपक्षे )। सः = श्रुतिस्मृतिपुराणप्रसिद्धः, माधवः = श्रीकृष्णः, वसन्तश्च । प्रमदाजनस्य-रमणीगणस्य, चिराय=चिररात्राय । महोत्सक-. महोत्सवस्वरूपः, अभवत् । मञ्जुभाषिणी वृत्तम् । ध्वनि प्रदर्शयति-प्रोति । अत्र = पद्य, माधवः कृष्णः, माधव: वसन्त:,. इवेति वाचकपदाऽभावादुपमाऽलङ्कारो व्यङ्ग्यः अत्र, "प्रसाक्तिसुरः" "द्विजान" इत्यादिशब्दानां परिवृत्यसहत्वात् गब्दशक्तिमूलत्वं तथा "हिममुक्त" "मीनकेतना"दि. शब्दाना परिवत्तिराहत्वादशक्तिमूलत्वमेवं चोभयशक्तिमूलत्व ज्ञेयम् । निगमयति-एवं चेति व्यङ्ग्यभेदात् एव = व्यङ्ग्यवस्त्वलङ्कारभेदात् एकः व्यग्जकानां काव्यानां भेदः। ध्वनीन् परिगणयति-तदष्टारशा ध्वनिः ॥ ९॥ तत-तस्मात्कारणात, ध्वनिः, अष्टादशधा-अष्टादशप्रकारो भवति ॥९॥ भेदान् सङ्कलयति-प्रविवक्षितवाच्य इति । अविवक्षितबाच्यः = लक्षणा-- मूलध्वनि:-अर्थान्तरसंक्रमितवाच्यः, अत्यन्त तिरस्कृतवाच्यश्चेति विविधः-विप्रकार विवक्षिताऽन्यपरवाच्यः = अभिधामूलध्वनिस्तु-असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यकमध्यङ्ग्यश्चेति द्विविधः । तत्र असेलक्ष्यक्रमव्यङ्ग्य एक एव । संलक्ष्यक्रमव्ययः ध्वनिस्तु-शवशक्तिमूलः, सर्वशक्तिमूलः, उभयशक्तिमूलश्चेति निविधः । तत्र शब्दशक्तिमूलो विविधः । पाने (बीकृष्ण)। सुरा ( मदिरा ) को विमल करनेवाला (बसन्त ), ऐसे माधव % श्रीकृष्ण वा वसन्त ऋतु स्त्री जनोंके बहुत काम तक उत्सव स्वरूप हुए। इस पद्यमें माधव-कृष्ण, माधव = वसन्तके समान इसप्रकार उपमा अल शर. ध्यग्य है । यहाँपर "प्रसादितसुरः" "विजान्" इन शब्दोंका परिवर्तन न किया पा सकनेसे शब्दशक्तिमूल और "हिमयुक्त" "मीनकेतन" आदि शब्दोंका परिवर्तन किया जा सकनेसे अर्थशक्तिमूल इसप्रकार उपयशक्तिमूल नि है। इसप्रकार व्यङ्ग्य · (वस्तु और अलङ्कार आदि ) भेदसे ही व्यञक काव्योंका भेव होता है। बनियोंका परिगणन करते हैं-रा प्रकार अठारह प्रकारकी पनि होती है।॥९॥ अविवक्षितवाच्य ( लक्षाणागुल पनि) के पर्यान्तर संक्रमित पाच्य बोर: अत्यन्ततिरस्कृत पाच्य इस प्रकार को भेष होते है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy