________________
चतुर्थः परिच्छेदः
.
३११
प्राधान्यं सहृदयसंवेद्यम् , न तु रूप्यादोनामित्यलकृतेरेव मुख्यत्वम् । .
एकः शब्दार्थशक्त्युत्थे
उभयशक्त्युद्भवे व्यङ्ग्य एको ध्वने दः । यथा
'हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजाञ्जनितमीनकेतनः।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ।। मुपमानोपमेयसमीकरणादीनां ग्रहणम् । इत्यादिमात्रस्य प्राधान्यं = प्रधानत्वं, सहृदय. संवेद्य सहृदयसंवेदनीयं, न तु रूप्यादीनाम् = आरोप्याणां मुखादीनाम, इति= अस्मात्कारणाद, अलङ्कृतेः एव =.अलङ्कारस्य एव, मुख्यत्वं प्राधान्यम् । .
उभयशक्तिमूलध्वने दमाह-एक इति । शब्दार्थ शक्त्युत्थे = शब्दार्ययोः शक्त्या उत्तिष्ठतीति, तस्मिन् = उपयशास्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भवः ।।
उभयक्तिमूलं ध्वनिमुदाहरति-हिममुक्तचन्द्राचिर इति। शिशुपालवधमहाकाव्ये भगवतः श्रीकृष्णस्येन्द्रप्रस्थे वर्णनमिदम् । हिममुक्तचन्द्ररुचिरः = हिममुक्तनाऽसो चन्द्रः, स इव रुचिरः ( सुन्दरः ) कृष्णपक्षेऽयमर्थः । हिममुक्तचन्द्रेण रुचिर वसन्तपक्षेऽयमर्थः । सपनकः = पद्या (लक्ष्मीः ), तया सहितः; कष्णपक्षेऽयमषः । “पदमः ( कमलैः ) सहितः, वसन्तपक्षेऽयमयः । द्विजान् = ब्राह्मगान, मान-हर्षयन, श्रीकृष्णपक्षे । द्विजान् = पिकादीन् पक्षिणः, मदयन् । जनितमीनकेतनः = अनित: ( उत्पादितः ) मीनकेतनः (प्रद्युम्नः ) येन सः, श्रीकृष्णपक्षे जनितो मीनकेतनः ( कामः ) येन सः, वसन्तपक्षे। प्रसादितसुरः = प्रसादिताः ( हर्षिताः ) सुराः ( देवाः ) दैत्यवधादिने त भावः ( श्रीकृष्णपक्षे )। प्रसादिता (विमलीकृता ) सुरा प्रधानता सहृदयोंसे सवेद्य है रूप्य (आरोग्य मुख.) आदि वस्तुका नहीं इस कारणसे. अलङ्कारकी ही प्रधानता है। - .. उभयशक्तिमूल ध्वनि-शब्द और अर्थ उभयशक्तिमूलक व्यङ्ग्यमें एक ही भेद होता है।
उभयशक्तिमूल ध्वनि उ०-शिशुपालवध महाकाव्यमें इन्द्रप्रस्थमें भगवान् श्रीकृष्णका यह वर्णन हैं। इसमें वसन्तका भी वर्णन व्याय है। हिम ( तुषार ) से मुक्त चन्द्रमाके समान सुन्दर (श्रीकृष्ण ): हिमसे मुक्त चन्द्रसे सुन्दर ( वसन्त )। सपाक, पद्मा = लक्ष्मीरूपिणी रुक्मिणीसे युक्त (श्रीकृष्ण ); पों. (कमलों ) से युक्त ( वसन्त ) । द्विजों ( ब्राह्मणों ) को प्रसन्न करते हुए (पीकृष्ण ); द्विजों ( कोकिल आदि पक्षियों ) को प्रसन्न करता हुआ (बसन्त ), जनितमीनकेतनः मीनकेतन (प्रधुम्न) को उत्पन्न करनेवाले (श्रीकृष्ण ), मीनकेतन (कामदेवको ) उत्पन्न करनेवाला (बसन्त ) । प्रसारितसुर = सुरों (देवतागों ) को प्रसन्न करने..