________________
१८
साहित्यदर्पणे
अत्रामा अन्तीति कविनिबद्धव प्रौढोक्तिसिन 'काव्यलिङ्गालङ्कारेण तनोस्तनूकरणेऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते ।
न खलु कवेः कविनिबद्धस्यैव रागाद्याविष्टता, अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयचमत्कारकारिणोतिः पृथक्प्रतिपादिता ।
एषु चालङ्कृतिव्यञ्जनस्थले रूपणौत्प्रेक्षणव्यतिरेचनादिमात्रस्य मानम् (अवकाशम् ) अलभमाना, सा= नायिका, भवत्पत्नी अनुदिनं प्रतिदिनम्। अनन्यकर्मा = कर्मान्तररहिता सती भवद्दृश्येऽवकाशलामार्यमिति शेषः । तनु अपि = कृशम् अपि अङ्ग = शरीरं, तनयति = तनूकरोति । "तत्करोति तदाचष्ट" इति जिन्तात् तनुशब्दाल्लट् ।
=
वन विवृणोति । अत्र अमा अन्तीति कविनिबद्धवक्तुः ( सखीजनस्य ) 2 प्रौढोक्ति सिद्धेन मनसोऽणुत्वान्मानासंभवेन बाह्य जगति असंभाव्यमानेनेति भावः ॥ काव्यलिङ्गाऽलङ्कारेण - अवकाशप्राप्त्यर्थं वनोस्नुकरणस्य हेतुत्वात् इति भावः ॥ तनोः = शरीरस्य, तनूकरणेऽपि कृशीकरणेऽपि, तब = भवतः, हृदये मनसि न वर्तते नो विद्यते इति विशेषोक्यलङ्कारः; तंनकरणरू रहेती सत्यपि अवकाश-प्राप्ति रूपफलाभावादिति शेषः । व्यज्यते = वाचकपदाभावाद्वय जना प्रतिपाद्यते । कविप्रोढोक्तेः कविनिबद्धवक्तृप्रोढोक्तेश्य भेदं विशदयति समिति + कवेः कवयितुः, कविनिबद्धस्य इव कविता स्थनिबन्धे प्रतिपादिनस्य वक्तुरिव नः खलु - रागाद्या विष्टताः रागोत्साहावेशयुक्तता, अतः अस्मात्कारणात्, कविनिबद्धवस्तृप्रौढोवितः कविप्रोढोक्तेः अधिकं सहृदयचमत्कारिणी सहृदयानो (हृदयानाम् ) चमत्कारिणी ( चमत्कार कारिका), अस्मात्कारणात् पृथक् पृथग्रूपेण, प्रतिपादिता । जगन्नाथ पण्डितराजस्तु कविनिबद्धवक्तृप्रौढोक्तिरपि वस्तुतः कविप्रौढोक्तिरेवातः अलं पृथक् चर्चया इत्याह एषु च प्रागुक्तेषु द्वादशविधेषु अर्थगक्ति मूलानुरणनरूपव्ययेषु, अलङ्कृति· व्यजनस्यते = अलङ्कारम्पब्जनस्थले, रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य = उपमेय• उपमानारोपण रूपणं यथा--"धम्मिल्ले नवमल्लिकास मुदय" इत्यादी, कीर्ति राशी नव मल्लिकासमुदयादीनामा रोपणम्, उत्प्रेक्षण- उरमेधस्योपमानात्मना संभावनं, यथा"मल्लिका मुकुले चण्डि" इत्यादी मधुव्रत गुञ्जने शङ्खवादनवस मावनं व्यतिरेचनम् = उपमेयस्योपमानादाधिक्यस्य म्यूनत्वस्य वा प्रतिपादनम् न दिशन्दादुपमा निर्वाहकायाव्यङ्ग्य होता है । कविनिबद्ध वक्ता के समान कविहृदयमें अनुराग आदिका आवेश नहीं होता है इस कारण कविनिबद्ध वक्वाकी प्रौढ उक्ति कविकी प्रोढ उक्ति से भी अधिक सहृदयों को चमत्कार करनेवाली होती है इसलिए उसका पृथक् प्रतिपादन किया गया है। इन उदाहरणोंमें अलङ्कारके व्यञ्जना वृत्तिसे प्रतिपादन के स्थल में रूपण ( उप-मेयमें उपमानका बारोपण), उत्प्रेक्षण ( उपमेयकी उपमानकरसे संभावना ) और -व्यतिरेचन ( उपमेयके उपमानसे माधिक्य वा न्यूनताचा प्रतिपाच) हत्यादि नामकी
=