SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ . चतुर्वः परिच्छेदः मितेवेत्युत्प्रेक्षालङ्कारो व्यज्यते। 'मल्लिकामुकुले चण्डि ! भाति गुञ्जन् मधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥' अत्र कविनिबद्धवक्तृप्रोढौक्तिविद्धनोत्प्रेक्षालङ्कारेण कामस्यायमु न्मादकः कालः प्राप्तस्तत्कथं मानिनि ! मानं न मुञ्चसीति वस्तु व्यज्यते । 'महिलासहस्सभरिए तुह हिअए सुहअ ! सा अमाअन्ती। अणुदिणमणण्णकम्मा अङ्गं तणुअं. पि तणुएइ ।' पाश्रिता इवेति उत्प्रेक्षाऽलङ्कारो व्यज्यते । कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनाऽलङ्कारेण वस्तु. ध्वनिमुदाहरति मल्लिकामकुल इति । मानिन्या मानप्रशमाय कश्चित्कविनिबद्धवक्ता पानिनी कथयति । हे चण्डि = हे अत्यन्तकोपने !, मल्लिकामुकुले भूपदीपुष्पकुड्मले, पुजन् गुञ्जनं कुर्वन्, मधुव्रतः = भ्रमरः, पञ्चबाणस्य कामदेवस्य. प्रयाणे - विजय-. बात्राया, शङ्ख = कम्बुम्, आपूरयन् इवं = आधमन् इव, भाति = शोभते । ध्वनि विवृणोति-प्रोति । अत्र, कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन = कविनिबद्धवक्तुः प्रौढोक्तिसिद्धन प्रौढोक्त्या बहिर्जगति असंभाव्यमानकथनेन, सिद्धेन निष्पन्नेन उत्प्रेक्षाऽलङ्कारेण, कामस्य = मदनस्य, अयम्, उन्मादकः = उन्मादकारकः, काल:= समयः, वसन्तऋतुरिति भावः । तत् = तस्मात्कारणात, हे मानिनि%=हे मानशीले ! कथं, मानं, न मुञ्चसि = न त्यजसि, इति वस्तु = अनलङ्कारः पदार्थः व्यज्यते = ध्य नया प्रतिपाद्यते । अनुष्ट वृत्तम् । . .. कविनिबद्धवक्तृप्रौढोक्तिसिद्धनालिसारेणाऽलङ्कारध्वनिमुदाहरति-महिलेति ।। बहुपत्नीकं नायकं प्रति कस्याश्चिनायिकासख्या उक्तिरियम् । "महिलासहस्रभरिते तव हृदये सुभग ! सा अमान्ती । - अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥” इति संस्कृतच्छाया। हे सुभग = हे सौभाग्यशालिन् !, महिलासहस्रभरिते महिलानां (प्रमदानाम्) सहस्रेण ( दशशत्या) भरिते (पूरिते ), तव = भवतः. हृदये = हृदि, अमान्ती = कामदेवका यह उन्मादक काल प्राप्त है । हे मानिनि ! तुम कैसे मानका त्याग नहीं करती हो ऐसी वस्तु व्यङ्ग्य होती है । कविनिबद्धवक्तृप्रौढोक्तिसिद्ध प्रललकारसे अलस्कारध्वनि उ0बहुत पत्नीवाले किसी नायकसे किसी नायिकाकी सखी कहती है। हे सुन्दर । हजारों स्त्रियोंसे भरे हुए तुम्हारे हृदयमें न समाती हुई वह कामिनी प्रतिदिन और कुछ कर्म न होनेसे अपने कृश शरीरको भी कृश बना रही है। इस पद्यमें "अमाअन्ती", ( अमान्ती ) इस कविनिबद्धवक्त्रीकी प्रौढ उक्तिसे सिद्ध काव्यलिङ्ग अलङ्कारसे शरीरको पतला करनेपर भी आपके हृदय में नहीं समाती हैं यह विशेषोक्ति बलहार'
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy