SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे अत्रानेन. कविनिबद्धस्य कस्यचित्लामिनः प्रौढोक्तिसिद्धन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते। 'सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः। वसन्ते पञ्चता त्यक्ता पश्चतासीद्वियोगिनाम् ॥ अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धन कामशराणां कोटिसंख्यत्वप्राप्त्या निखिलवियोगिमरणेन वस्तुना शराणां पञ्चता शरान विमुच्य वियोगिनः ध्वनि विवृणोति-पत्रेति । अत्र कविनिबद्धस्य = कविना निबढस्य(निबन्धप्रतिपादितस्य) कस्यचित् कामिनः = कामुकस्य, प्रौढोक्तिसिद्धेन = न तु वास्त विकेन, वस्तुना = अनलङ्कारपदार्थेन, "तव अधरः पुण्याऽतिशयलभ्यः" इति वस्तु: प्रतीयते = व्यञ्जनया प्रतिपाद्यते। कविनिबद्धवक्तृप्रोढोक्तिसिद्धेन वस्तुनाऽलङ्कारध्वनिमुदाहरति-सुभग इति । कविनिवद्धवक्ता कश्चिज्जनः नायिकां प्रति वसन्तती पान्थदशां प्रतिपादयति । हे सुभगेहे सुन्दरि !, वसन्ते = वसन्ततो, मदनाशुगः = कामबाणः, कोटिसंख्यत्वं = कोटिपरिमितसंख्यायुक्तत्वम्, उपेत्य = प्राप्य, पञ्चता = पञ्चसंख्यता, त्यक्ता = मुक्ता उतश्च, वियोगिनां = विरहिणां, पञ्चता = पञ्चत्वप्राप्ति: मरणमिति भावः । मासीदबभवत् । अनुष्टबु वृत्तम् ॥ ध्वनि विवृणोति -पत्रेति । अत्र, कविनिबद्धवक्तः या प्रौढोक्तिः (न तु वास्तविकी उक्तिः), तत्सिद्देन, कामशराणां = मदनबाणानां कोटिसंख्यत्वप्राप्त्या, निखिलवियोगिमरणेन = समस्तविरहिमृत्युरूपेण वस्तुना, शराणां पचता = पञ्चसंख्यता: शरान् विमुच्य = त्यक्त्वा, वियोगिनः = विरहिणः, बिता = पञ्चत्वरूपेण कविनिबद्धवक्तप्रौढोक्तिसिद्ध वस्तुसे अलवारध्वनि उ०-कविनिवड कोई वक्ता नायिकासे वसन्त ऋतुमें पान्यकी दशाका प्रतिपादन करता है । हे सुन्दरि । बसन्त ऋतुमें कामदेवके बाणोंने करोड़ोंकी संख्याको प्राप्त कर पञ्चता ( पांच-संख्याके भाव) का त्याग किया, उससे वियोगियोंकी पञ्चता (पञ्चस्वप्राप्ति) अर्थात मृत्यु हो गई। इस पद्यमें कविनिबद्ध वक्ताकी प्रौढ उक्तिसे सिद्ध कामदेवके बाणोंकी कोटि संख्याकी प्राप्तिसे संपूर्ण वियोगियोंके मरण रूप वस्तुसे शरोंकी पञ्चता (पञ्चसंख्यता ) ने शो ‘छोड़कर वियोगियोंको प्राप्त किया है क्या ? इस प्रकार उत्प्रेक्षा अलङ्कार व्यमय है ? कविनिबद्ध-वक्तप्रौढोक्तिसिद्ध अलस्कारसे वस्तुध्वनि उ.मानिनी नायिकाके मान : प्रणय कोप ) हटानेके लिए कविनिबट वक्ता मानिनी कहता है । हे चण्डि ( हे कोपने ! ) चमेलीके मुकुलमें गुञ्जन करता हुआ भौरा कामः देवकी विजययात्रामें मानों शङ्खध्वनि कर शोभित हो रहा है । इस पद्यमें कविनिबद्ध वक्ताकी प्रौढ उक्तिसे सिद्ध उत्प्रेक्षा बलकारते
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy