SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तुर्वः परिच्छेदः अत्र कषिप्रौढोक्तिसिद्धन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते । 'शिखरिणि क नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । सुमुखि ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥' निबिडः, श्रीखण्डलेपः = चन्दनद्रवलेपः, इत्थं च नानामण्डनता = बहुविधाऽलङ्कारतां, बयो जगाम ! शार्दूलविक्रीडितं वृत्तम् ॥ ... ध्वनि विवणोति । अत्र = अस्मिन्पद्य, कविप्रौढोक्तिसिखेन, रूपकाऽलङ् कारेण राजकीतिराशौ नवमल्लिकासमुदायादीनामारोपरूपेण, भूमिष्ठोऽपि पृथिवीस्थोऽपि स्वर्गस्थाना = सुरलोकस्थितानां पुरन्दरपुरीवामभ्रुवाम्, उपकारम् = उपकृति, करोषीति विभावनाऽलङ्कारः, स्वर्गाऽवस्थानमेव स्वर्गस्थानामुपकारकारणं, तदभावेऽपि स्वर्गस्योप. कारकरणरूपकार्योत्पतिरूपा विभावनेति भावः । सा च वाचकशब्दाऽभावात् व्यङ्ग्या । वस्तुतो नाऽत्र विभावना कार्यकारणयोभिन्नदेशाऽवस्थिते रसङ्गतिरलङ्कारः ।। कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन वस्तुना वस्तुध्वनिमुदाहरति-शिखरिणीति । विम्बफलं दशन्तं शुकशावकं दृष्ट्वा कविनिबद्धः कश्चित्प्रोढो जनः कांचित सुन्दरी प्रति कथयति-शिखरिणीति । हे सुमुखि हे सुन्दरि ।, असौ = अयं, शुकशावकः = कीरशिशुः, क्व शिखरिणि = कस्मिन्पर्वते, कियच्चिरं = कंचिद्दीर्घसमयं यावद, किमभिधानंकिमाख्यं, तपः = तपस्याम्, अकरोत् = कृतवान् । येन - कारणेन, तव = भवत्याः, अपरपाटलम् = श्रोष्ठमिव रक्त, बिम्ब फलं, दति = दंष्ट्रया खण्डयति । अधरसमवस्तुवंशममपि तपःफलमिति भावः । द्रुतविलम्बितं वृत्तम् । बांधे गये केशोंमें मल्लिका पुष्पोंका समूह, हाथमें श्वेत कमल, गलेमें मोतियोंकी माला, स्तनयुगमें सान्द्र बन्दनका लेप इसप्रकार अनेक अलङ्कारोंके भावको प्राप्त हुई है। . . .यहाँपर कविकी प्रौढ उक्तिसे सिद्ध (राजाकी कोतिराशि में नवमल्लिका. अमुतय आदिके आरोपसे ) रूपक अलबारसे आप भूमिमें रहते हुए भी स्वर्ग में रहनेबाली सुन्दरिगेका उपकार करते हैं इसप्रकार विभावना अलस्कार व्यङ्ग्य है । वस्तुतः 'बापर विभावना नहीं है कार्य और कारणकी भिन्न देशमें अवस्थितिसे असंगति बलकार है। - , कविनिबद्धवक्तप्रौढोक्तिसिद्धि वस्तुसे , वस्तुध्वनि उ०-बिम्ब: फलको खाते हुए तोतेके बच्चेको देखकर कविनिबद्ध कोई प्रौढ पुरुष किसी सुन्दरीको कहता है । हे सुन्दरि ! इस तोतेके बच्चेने किस पर्वत में कितने समय तक कौन सी तपस्या की है जिससे तुम्हारे ओष्ठके समान लाल बिम्बफल ( कुन्दरू.) को खा रहा है। यहाँपर कविनिबद्ध किसी कामी पुरुषकी इस प्रोढ उक्तिसे सिद्ध वस्तुसे तुम्हारा बार अतिशय पुण्यसे लभ्य है ऐसी वस्तु व्यङ्ग्य होती है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy