SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे "दशाननकिरीटेभ्यस्तक्षणं राक्षसश्रियः। मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥' अत्र कविप्रौढोक्तिसिद्धेनापहनुत्यलङ्कारेण भविष्यद्रोक्षसश्रीविनाशरूपं वस्तु व्यज्यते। 'धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुह, ___ हारः कण्ठतटे, पयोधरयुगे श्रीखण्डलेपो धनः। एकोऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीविराशिययो ___नानामण्डनतां पुरन्दरपुरीधामावां विग्रहे ॥' कविप्रौढोक्तिसिद्धनाऽलङ्कारेण वस्तुध्वनिमुदाहति-शाननकिरीटेम्य इति । रघुवंशमहाकाव्ये दशमसर्गे रामजन्मवर्णनमिदम् । तरक्षणं - तस्मिन् क्षणे, रामजन्मकाले, "अत्यन्त संयोगे चेति समासः । राक्षसधियः = रक्षोलक्ष्म्याः, अश्रुबिन्दवः - नयनालपृषताः, दशाननकिरीटेभ्यः = रावणमुकुटेभ्यः, मणिव्याजेन = रत्नपतन. छलेन, पृथिव्यां = भुवि, पर्यस्ता: = पतिताः ॥ अनुष्टुब वृत्तम्। ध्वनि विवणोति-अत्र कविप्रौढोक्तिसिद्धन अपह्नत्यलङ्कारेण ( प्रकृतं = मणिपतनं प्रतिषिध्य, अप्रकृतस्य = अधुबिन्दुपतनस्य स्थापनरूपेणेति भावः ) भविष्यद्राक्षसधीविनाशरूपं भविष्यतः (भावी ) राक्षसश्रीविनाशः । रक्षोलक्ष्मीनाशः) वपं वस्तु व्यज्यते = व्यञ्जनया प्रतिपाद्यते ॥ कविप्रोढोक्तिसिनालङ्कारेणालङ्कारध्वनिमुदाहरति-धम्मिल इति।। विकलिङ्गदेशाऽधिपतेर्वर्णनमिदम् । हे... त्रिकलिङ्गभूमितिलक = त्रिकलिङ्गदेशा:बीबर!, एकोऽपि = एकाक्यपि, स्वकीर्तिराशिः अवयशःसमूह, पुरन्दरपुरीबामवाम् = अमरावतीसुन्दरीणां, विग्रहे-शरीरे, धम्मिल्ले - संयतकचेषु, नवमल्लिकासमुदायः नतमभूपदीपुष्पसमूहः, अस्तीति शेषः, त्वत्कोतिराशिम्मिल्ले नवमल्लिका. पुष्पसदृशः शुभ्रोऽस्तीति भावः । एवमन्यत्रापि । हस्ते = करे, सिताऽम्भोरुहं = श्वेत. कमलं, कण्ठतटे = गलभागे, हार: मौक्तिकमाला । पयोधरयुगे = स्तनयुगले, धन:: कविप्रौढोक्तिसिद्धमलकारसे वस्तुध्वनि उ० -यह रघुवंश महाकाव्यके दशम सर्गमें श्रीरामके जन्मका वर्णन है। श्रीरामके जन्मकालमें राक्षसोंकी बक्ष्मी अषोंकी बूदे रावणके मुकुटोंसे रत्नोंके छलसे जमीनपर गिर पड़ीं। इस पद्यमें कविकी प्रौढ उक्ति से सिट अपह्नुति अलङ्कारसे राक्षस लक्ष्मीके भावी विनाश-- रूप वस्तु व्यङ्ग्य है। कवि प्रौढोक्तिसिद्ध लङ्कारसे पलङ्कारध्वनि उ०-कोई कवि विकलिङ्ग ( तैलङ्ग ) देशके राजाका वर्णन करता है । हे त्रिकलिङ्ग देशके अधीश्वर ! एकमात्र होती हुई भी आपकी कोतिराशि अमरावतीकी सुन्दरियोंके शरीरमें जैसे कि
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy