SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ साहित्यदपके अत्र स्वतः सम्भाविना वस्तुना सत्प्रतिपादिकाया भाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते । २१० 'दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।।' अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते । बच्छरीरम्, आलिखन्तु - विदारयन्तु । पतिपरायणया मया सर्व कष्टं सोढव्यमिति भावः । मत्र शार्दूलविक्रीडितं वृत्तम् ॥ वृत्तौ पूर्वोक्तं वस्तुनि विशदयति - प्रथेति । अत्र - इह स्वतः संभविना बोचित्याद्बहिरपि संभवता, वस्तुना, तत्प्रतिपादिकायाः = तस्य ( वाक्यार्थस्य ) प्रतिपादिकाया: - ( प्रतिपादनक: ), भाविषर पुरुषोप भोगजनखक्षतादिगोपनरूपं - पावि ( भविष्यत् ) यत् परपुरुषस्य ( जा रस्य ) उपभोगजं ( समागमजन्यं ) शतादि ( नखक्षताऽधरर्दशनादि ) तद्गोपन रूपम् ( तब्रक्षणरूपम् ) वस्तुमात्रं, ग्रन्थिलेखन प्रकाशन व्यापारेणेति भावः । व्यज्यते = व्यञ्जनावृत्या प्रत्याय्यते ॥ = , २ - स्वतः संभविवस्तुनाऽलङ्कारध्वनिमुदाहरति- विशीति । रघुवंशस्वं रोदिग्विजयवर्णनमिदम् । दक्षिणस्याम् अवाच्यां दिशि = काष्ठायां वेपि = सूर्यस्याऽपि, तेजः = तापः, मन्दायते मन्दवदाचरति मन्दं भवतीति भावः । दक्षिणायननियमादिति तात्पर्यम् । परं तस्याम् एव दिशि दक्षिणस्याम् । पाण्ड्याः= पाण्डदेशीयाः राजानः, रघोः = दिलीपपुत्रस्य, प्रतापं = तेजः, न विषेहिरे = न सोडवन्तः, सोढुमसमर्था जाता इति भावः । सूर्याऽभिभाविनामपि पाण्ड्यानां विजेता खुरिति भावः ॥ वृत्ती ध्वनि प्रदर्शयति-प्रत्रेति । अत्र - इह, स्वतः संभविना = औचित्यादद्बहिःसंभाव्य नानेन, वस्तुना = वस्तुमात्रेण, रवितेजसो मन्दत्वरूपेण, रवितेजसः = उपमानलुतसूर्यप्रतापात, रघुप्रतापः = उपमेयभूतर घुतेजः, अधिकः - महत्तर इति व्यतिरेकाकङ्कारो व्यज्यते व्यञ्जनया प्रत्याय्यते ॥ B H शारीरमें परपुरुष समागमसे होनेवाले नखक्षत मादिके गोपनरूप वस्तुमात्र व्यव होता है । स्वतः संभवि वस्तुसे प्रलङ्कारध्वनि उ०- रघुवंशमें रघुके दिग्विजयका वर्णन हैं । दक्षिणदिशा में ( जानेसे ) सूर्यका भी तेज मन्द हो जाता है, किन्तु उसी for दिशा में पाण्डुदेश के राजा ( पाण्ड्य ) लोग रघुके प्रतापको सहने के लिए असमर्थ हो गये। यहां पर स्वतः संभवी वस्तुसे सूर्यके तेजसे भी रघुका प्रताप अधिक है इसप्रकार व्यतिरेक अलङ्कार व्यङ्ग्य होता है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy