________________
चतुर्थः परिच्छेदः
'आपतन्तममुं
दूरादूरीकृतपराक्रमः ।
बलोsवलोकयामास मातङ्गमिव केसरी ॥' अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव
वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।
यः ।
'गाढकान्तदशनक्षत व्यथासङ्कटाविधूजनस्य ओष्ठषिद्रुमदलान्यमोचयन्निर्देशन युधि रुषा निजाधरम् ॥'
३११
३ – स्वतः संभविना अलङ्कारेण वस्तुध्वनिमाह प्रापतन्तमिति । शिशुपालबधमहाकाव्ये युद्धवर्णनमिदम् । ऊरीकृतपराक्रमः = अङ्गीकृतविक्रमः, बल: = बलरामः; बामंषः देशे नामग्रह्णमिति न्यायात् । केशरी = सिंह, मातङ्गम् इव हस्तिनम् इब, दूरात् = विप्रकृष्ट प्रदेशात आपतन्तं = सम्मुखमागच्छन्तम्, अमुं = वेणुदारिनाम बाणासुरपुत्रम्, अवलोकयामास = ददर्श ॥
=
वृत्ती ध्वनि प्रदर्शयति — प्रत्रेति । अत्र = अस्मिन् श्लोके, स्वतः संभविना; उपमालङ्काररूपेण, व्यञ्जकाऽर्थेन = व्यङ्गयप्रतिपादकाऽर्थेन, बलदेवः केशरी मातङ्क मिय, क्षणेनैव = अल्पकालेनैव, "अपवर्गे तृतीया" इति सूत्रेणात्र तृतीया । वेणुदारिणःबाणासुरपुत्रस्य, क्षयं नाशं करिष्यतीति वस्तु, व्यज्यते व्यञ्जनया प्रत्याय्यते ॥ अलङ्कारेणाऽलङ्कारध्वनिमुदाहरति - गाढेति । अत्र
=
=
४ - स्वतः संभविना कचित्पराक्रमी राजा वण्यंते । यः वीरः, युधि संग्रामे, रुषा = क्रोधेन, निजाऽधरं = स्वीयमोष्ठं, निर्दशन् = नशनेन दष्टं कुर्वन्, गाढकान्तदशनक्षतव्यथासङ्कटात् गाडं ( दृढम् ) यत् कान्तस्य ( प्रियस्य ) दशनक्षतं ( दन्तक्षतम् ) तस्मात् या व्यथा ( दुःखम् ) एव सङ्कटं, ( आपत् ), तस्मात् । अरिवधूजनस्य = शत्रुप्रमदालोकस्य, बोष्ठ विद्रुमदलानि = अधरप्रवालपत्त्राणि, अमोचयत् = मोचितवान् । अरीणां वधात्पुनस्तइंशनाऽसंभवादिति भावः । रथोद्धता वृत्तम् ||
=
स्वतःसंभवी अलङ्कारसे बस्तुध्वनि उ०- शिशुपालवधमहाव्यमें युद्धका वर्णन है । पराक्रम करनेवाले बलरामने जैसे सिंह हाथीको देखता है उसी तरह दूसरे संमुख आते हुए उस ( वेणुदारी देस्य ) को देखा । यहाँ स्वतः सम्भवी उपमा बलङ्काररूप व्यञ्ज क अर्थसे सिंहके समान बलदेव हाथी के समान वेणुदारीको अल्पकालमें ही मार डालेंगे ऐसी वस्तु व्यङ्ग्य होती है।.
स्वतः संभवी अलङ्कारसे प्रलङ्कारध्वनि उ० - इसमें किसी पराक्रमी राजाका वर्णन है । जिस वीरने युद्ध में क्रोध से अपने ओष्ठको दांत से काटकर शत्रुकी स्त्रीके पल्लदपत्रों के समान ओष्ठको उसके पति के गाढ दन्तक्षतकी वेदनासे छुड़ा दिया ।