________________
-
. साहित्यदर्पणे स्वाणकार्यत्वेऽपि प्रागणश्रमणन्यायादलङ्कारत्वमुपचर्यते।
वस्तु बालकृतिर्वापि द्विधार्थः सम्भवी खतः ॥ ७॥ कवेः ठोक्तिसिद्धो वा तमिबद्धस्स वेति षट् ।
पमिस्तैय॑ज्यमानस्तु वस्त्वलकाररूपकः ॥ ८॥ . अर्थशक्त्युद्भवो व्यङ्गयो याति द्वादशमेदताम् ।
लेपि, ब्राह्मणधमणन्यायात = ब्राह्मण; (विप्रः) स चासो धमणः ( संन्यासी) साह्मणश्रमणः, तन्न्यायात, श्रमणत्वस्वीकारेण ब्राह्मणत्वाऽभावेऽपि यथा भूतपूर्व ब्राह्मणसमाधिस्य "ब्राह्मणश्रमण" इति प्रयुज्यते तथैवाऽत्राऽपि अप्यादिशब्दसहकृतमलङ्कारस्वमाश्रित्य बलकार्याऽवस्थायामपि अलङ्कारशब्दः प्रयुज्यत इति भावः।. . .. इत्यं वाऽत्र भब्दशक्तिमूलं ध्वनि निरूप्याऽर्थशक्तिमूलं ध्वनि विभजतेबस्विति। अर्थशक्तिमूलो ध्वनिः प्राग् वस्तुरूपोऽलङ्काररूपश्चेति द्विविधः । तयोर्दपोरपि पुनः स्वतःसंभवी अर्थः = औचिंत्याबहिरपि संभाव्यमानः, कवेः प्रौढोक्तिसिद्धः विनिवड ( वयत ) प्रौढोति सिद्धश्चेति त्रिभिः गुणने अर्थशक्तिमूलध्वनेः षड़ भेदाःमिः तः व्यज्यमानः, वस्त्वलङ्काररूपक: वस्तुरूपः अलङ्काररूपश्चेति अर्थशक्त्युद्भवो। बङ्गपो द्वादशप्रकारतां प्राप्नोति ॥ ७-८ ।।
अर्षशक्तिमूलध्वनेर्वादश भेदा यथा(१) स्वतःसंभविना वस्तुना वस्तुध्वनिः । (२) स्वतःसंभवग्निा वस्तुना अलङ्कारध्वनिः । (३) स्वतःसंभाविना अलङ्कारेण वस्तुध्वनिः। (४) स्वतःसंभविना अलङ्कारेण अलङ्कारध्वनिः । (५) कवि प्रौढोक्तिसिद्धेन वस्तुना अलङ्कारध्वनिः ।
(६) कविप्रौढोक्ति सिद्धेन वस्तुना अलङ्कारध्वनिः । पाह्मण कहते हैं वैसे ही यहाँपर भी अपि आदि शब्दसे सहकत अलकारत्वका आश्रय करके अलंकार्य अवस्थामें भी अलङ्कार शब्दसे व्यवहार किया जाता है यह तात्पर्य है।
अर्थशक्तिमूल ध्वनि-वस्तु ( अलङ्कारभिन्न ) और अलङ्कार इस प्रकारसे पदार्थके दो भेद होते हैं । ये दोनों ही फिर १ स्वतःसंभवी अर्थात् औचित्यसे बाहर भी हो सकता है ।। ७ ।।
२ कविको प्रौढ उक्तिसे सिद्ध, जिसकी औचित्यसे सिद्धि नहीं हो सकती है। और, ३ कविमे वर्णित जनकी प्रौढ उक्तिसे सिद्ध इन तीन भेदोंसे कुल छ: भेद होते हैं।
उन छ भनि व्यङ्गय कोई वस्तु और कोई अलङ्कार रूप होते हैं ॥८॥ इस प्रकार प्रयशक्ति मूल व्यङ्गप (ध्वनि ) के बाप भेद होते हैं।