SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ = चतुर्थः परिच्छेदः प्रसाङ्गीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते । तदत्र उमावलम उमावल्लभ श्वेत्युपमालङ्कारो व्यङ्गथः । यथा वा ___ 'अमितः समितः प्राप्तरुत्कर्षहर्षद ! प्रभो !। अहितः सहितः साधुयशोभिरसतामसि ।।' अनामित इत्यादावपि शब्दाभावाद्विरोधाभासो व्यङ्गयः। व्यङ्गय-प्रसक्तं मा भूदित्यर्थः, इति ईश्वरभानुदेवयोः = शङ्करभूपालविशेषयोः उपमानोपमेयभावः कल्प्यते ।' तत् = तस्मात्कारणात्, अत्र = अस्मिन्पा, उमावल्लम इवेति शब्दशक्तिमूल उपमाऽलङ्कारो व्यङ्गपः । शब्दशक्त्या व्यङ्गय विरोधाभासाऽलङ्कारमाह-अमित इति । अविवमान मितं प्रमाणं यस्य सः अमित: (मन्बहुव्रीहिः); मितेन (परिमाणेन ) सहित इति समितः इत्युभयोविरोधः । एवं च अविद्यमानं हितं यस्य सः ( नब्बहु० ) अहितः । हितेन सहितः सहित इत्युभयोविरोधः । विरोधपरिहारस्तु हे हर्षद ! - बानन्यपर.! हे प्रभो = हे राजन्, स्वं, समितः = युद्धात, प्राप्तः = आसादितः, उत्कर्षः -प्रमः अमितः = अपरिमितः । एवं च असता = दुर्जनानाम्, पहितः - शत्रुः, साधुयशोभिः उत्तमकीतिभिः, सहितः युक्तः, असि = वर्तसे ॥ विवृणोति-पत्रेति । अत्र-अस्मिन् श्लोके, अमित इत्यादी आदिपदेन “अहिल" इत्यस्याऽपि परिग्रहः। अपिसन्दाऽभावात, विरोधोऽऽमासो व्यङ्गयः व्यञ्जनाप्रतिपाः। अपिशब्दाऽभावादित्युपलक्षणम्, अन्येषामपि चकारादीनाममावे विरोधाभासस्य व्यङ्गयत्वं बोध्यम् । नन्वत्र ध्वनित्वेन कथं विरोधाभासस्याऽलङ्कारस्वमित्याशखां परिहरतिध्यङ्गयस्येति । व्यङ्गयस्य = व्यञ्जनावृत्या प्रतिपाद्यस्य विरोधाभासस्य, अलावं. कारणसे यहाँपर उमावल्लभ अर्थात् र नी उमाके पति भानुदेव उमावल्लम अर्यात देवी उमाके पति महादेवके समान हैं यह उपमा अलङ्कार व्यङ्गय होता है। प्रथवा ( दूसरा उदाहरण)-कोई कवि किसी रामा का वर्णन करता है। हे हर्षको देनेवलि राजन् ! आप समित् (युद्ध) से प्राप्त उत्कर्षोसे अपरिमित, दुर्जनों के . अहित ( शत्रुरूप ) और उत्तम कीतियोंसे सहित हैं । इस पक्ष में विरोधामासके द्योतक "अपि" शब्दके न होने से "अमितः" "समितः" "अहितः" "सहितः" इत्यादि पदोंमें विरोधाभास अलङ्कार व्यङ्गय है। ध्वनि होनेसे यहाँपर विरोधाभास के अलवार इस माशाका परिहार करते हैं-यहाँपर विरोधामासके अलार्य होने पर भी ब्राह्मण श्रमण न्यायसे अलकारस्वका उपचार किया जाता है । कोई ब्राह्मण घमण ( संन्यासी ) हो जाता है तो भी उसके भूतपूर्व ब्राह्ममा आश्रय करके जैसे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy