________________
३०६
साहित्यदर्पणे
अत्र सत्यरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते अलङ्काररूपो यथा - 'दुर्गालङ घितविग्रहः' इत्यादौ । ( ७१ तमे )
अत्र प्राकरणिकस्य उमानाममहादेवी - वल्लभस्य - भानुदेवनाम - नृपतेवर्णने द्वितीयार्थसूचितमप्राकरणिकस्य पार्वतीवज्ञभस्य वर्णनमसम्बद्धं मा
साथिन पथिक प्रति स्वयं दूत्या उक्तिरियम् । हे पथिक हे गन्ध !, प्रस्तरस्थले = पाषाणपूर्णस्यले, अत्र = अस्मिन् ग्रामे = संवसथे, मनाक् = अल्पमपि, स्नस्तरं=शयनायाऽऽस्तरणं, न अस्ति नो वर्तते, उन्नतपयोधरम् = उद्भूः मेषं प्रेक्ष्य = दृष्ट्वा, वससि यदि शयनीयास्तरणाऽमावेऽपि अवस्थानं करोषि चेत् वप निवासं कुछ | गाथा वृत्तम् ।
=
विवृणोति - छत्रेति । अत्र = अस्मिन् पद्य, सत्य रादिशब्दशक्त्या = सत्थर स पत्थरपओहारादिशब्दसामर्थ्यन, उपभोगक्षमोऽसि यदि = उपभोगसमर्थोऽसि चेत्, तदातह, वस उपविश इति वस्तु = व्यज्यते = व्यञ्जनावृत्या प्रत्याप्यते ।
अयं भाव: । पूर्वोक्ताऽर्थस्य प्रतिध्वनिरूपेण - हे पान्य ! अत्र प्रस्तरस्थले ग्रामे = कामशास्त्रज्ञानाऽभावेन प्रस्तरप्रायजडनयुक्ते ग्रामे, स्रस्तरं = शास्त्र, कामशास्त्रं नास्ति कामशास्त्रज्ञाता विदग्धो नास्ति, मम उन्नतपयोधरं यौवनत्र शाहुच्वस्तनं वीक्ष्य उपभोगव क्षमोऽसि चेद्वसेति स्रस्तरपयोधरशब्दयोः परिवृत्य स हत्वाच्शब्दशक्तिमूलो वस्तुध्वनिः ।
1
=
शब्दशक्तिमूलमलङ्कारध्वनिमुदाहरति-दुर्गालधितविग्रह इति । (पृ. ७१ ) व्याख्यातपूर्वमिदं पद्यम् । अत्र = अस्मिन् पद्य, प्राकरणिकस्य = प्रकरणागतस्य, उमानाम महादेवी वल्लभ - भानुदेवनृपतेर्वर्णने द्वितीयाऽयं सूचितमप्राकरणिकस्य = अप्रकरणामतस्य, पार्वतीवल्लभस्य = शङ्करस्य, वर्णनम्, असम्बद्धं = सम्बन्धरहित, मा प्रसाङ्क्षीत् - आदिकी शय्या नहीं है ऊंचे पयोधर ( स्तन वा मेघ ) को देखकर रहते हो तो खु जाओ। इस पद्य में "सत्थर" ( स्रस्तर ) और "पहर" ( पयोधर ) आदि शब्दोंकी शक्ति से सत्थर ( सस्तर ) अर्थात् शास्त्र ( रतिशास्त्र ) का जानकार कोई विदग्ध पुरुष नहीं है उन्नत 'पओहर' ( पयोधर ) मेरे उन्नत स्तनोंको देखकर उपभोग में समर्थ हो तो रह जाओ, इसप्रकार " स्रस्तर" और "पयोधर" शब्दका परिवर्तन नहीं किया जा सकने से ऐसा वस्तु ( अलङ्काररहित ) मात्र व्यङ्गय होता है ।
शब्दशक्तिमूल प्रलङ्कारव्यय उ०- "दुर्गालङ्घित विग्रहः" इत्यादि ( पृ० ७१ ) । इस पद्य में प्राकरणिक उमा नामकी महारानीके पति मानुदेव नामके महाराजके वर्णन में द्वितीय अर्थ में सूचित अत्राकरणिक पार्वती के पति महादेवका वर्णन सम्बद्ध प्रसक्त न हो इसलिए ईश्वर (महादेव) और भानुदेवका उपमानोपमेयभाव अर्थात् श्वरका उपमानभाव और मानुदेवका उपमेयभाव कल्पित होता है। इस