SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३०४ साहित्यदर्पणे शक्यत्वादसंलक्ष्यक्रमव्यङ्गयध्वनि म काव्यमेकभेदमेवोक्तम्। तथाहिएकस्यैव 'शृङ्गारस्यैकोऽपि संभोगरूपो भेदः परस्परालिङ्गानाधरपानचुम्ब.' नादिभेदात् प्रत्येकं च विभावादिवैचित्र्यात्संख्यातुमशक्यः, का गणना सर्वेषाम् । शब्दार्थोभयशक्त्युत्थे व्यङ्ग्येऽनुखानसन्निभे । ध्वनिर्लक्ष्यक्रमव्यङ्गयस्त्रिविधः कथितो बुधैः ॥ ६ ॥ क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्गयस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भत्वेन, शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्गय. नाम्नो ध्वनेः काव्यस्यापि त्रैविध्यम् । बङ्गारादिषु, एकस्यः अपि = शृङ्गारस्य संभोगरूपस्य अपि, भेदस्य = प्रकारस्य, बनन्तत्वंम् = असंख्यत्वम्, असंलक्ष्यक्रमव्यङ्गयध्वनि म काव्यम्, एकभेदम् एव - एकप्रकारम एव उक्तम्, पूर्वोत्तमर्थमुपादयति-तथाहोति । एकस्यैव शृङ्गारस्य रसस्य, एकोऽपि सभोगरूपः = संभोगशृङ्गाररूपः; भेदः = प्रकारः, परस्परांलिङ्गानाऽधर. पानचुम्बनादिभेगत = अन्योन्याश्लेषाऽधरधयनवासंयोगादिप्रकारात्, एवं च प्रत्येक विभागादिचित्र्यात - विभावादीनां वैचित्र्यात ( विविधत्वात ), संख्यातुम्=परिगणयितुम्. अशक्य:न शक्तिविषयः, सर्वेषां = सकलानां रसानाम् ।' का गणना = का संख्या ॥६॥ असंलक्ष्य क्रमव्यङ्गयध्वनि निरूप्य संलक्ष्यक्रमव्यङ्गयस्य विध्यं प्रदर्शयतिशब्दार्थोभयशक्त्युत्य इति। ध्यङ्गय अर्थ अनुरणनसन्निभे = अनुरणनसदृश, बन्दाऽर्योभयशक्त्युत्थे सति = शब्दशक्त्युत्थे सति, अर्थशक्त्युत्थे सति, ( उभय) सक्त्युत्थे सति ( शब्दार्थशक्त्युत्थे चं सति ) लक्ष्य क्रमव्यङ्गयो ध्वनिः, बुधैः विद्वद्भिः विविध: = त्रिप्रकारः, कथितः = उक्तः । अयं भावः, यत्र क्रमलक्ष्यस्वेन प्रतिध्वनिरूपो है। जैसे कि एक ही शृङ्गाररसका एक ही संभोगरूप भेद भी परस्पर आलिङ्गन अधरपान और चुम्बन आदि भेदोंसे और प्रत्येक विभाव आदिकी विचित्रता होनेसे महीं गिना जा सकता है तो सब रसोंके भेदोंके गिननेकी क्या बात हो सकती है ? संलक्ष्यक्रम ध्यङ्गय ध्वनिके तीन भेद-अनुरणन (प्रतिध्वनि ) के सदृश व्यङ्गय अर्थके शब्दशक्ति मूलक, अर्थशक्ति मूलक और उभय (शब्दाऽर्थ)शक्तिमूलक होनेसे विद्वानोंने लक्ष्यक्रमध्यङ्गय ध्वनिको तीन प्रकारका माना है ॥ ६ ॥ जैसे किसी बाजाको ताडन करनेपर उसकी ध्वनिको उत्पत्तिके अनन्तर उससे भी मन हर उसकी प्रतिध्वनि उत्पन्न होती है उसी तरह जहांपर प्रतिध्वनिके सदृश ध्यङ्गप अर्थ, शब्दशत्ति से उत्पन्न होगा तो उसे शब्दशक्तिमूलक ध्वनि, अर्थशक्तिसे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy