SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३०२ . साहित्यदर्पये अत्राये मुल्यार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु विरोभावः । बव ‘एवात्राजहत्स्वार्था लक्षणा । द्वितीये तु स्वार्थस्यात्यन्त तिरस्कृतत्वात हत्स्वार्था। विवक्षिताभिधेयोऽपि विमेदः प्रथमं मतः। .. . असंलक्ष्यक्रमो यव व्यङ्गयो लक्ष्यक्रमस्तथा ॥ ४॥ विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति विविधः। लक्षणामूलव्वनी लक्षणाविवेकं प्रतिपादयति-पत्रेति । पत्र = लक्षमामूलध्वनी, आये = प्रथमे, अर्थान्तरसंक्रमितवाच्य इति भावः । मुख्यायस्य-वाच्याज्यस्य "कदली कदली" त्यादी द्वितीयकदल्यादिशब्दस्य, अर्थान्तरे = शैत्यादिगुणयुक्तकदल्यादि रूपे, संक्रमणं - प्रवेशः, न तु तिरोभावः, अत एवाऽत्र जहत्स्वार्था लक्षणा । द्वितीये तुअत्यन्ततिरस्कृतवाच्य तु "निःश्वासाऽन्ध" इत्यादी, स्वार्यस्य = अन्धशब्दवाच्याज्यस्य दृष्टिशक्तिरहिदस्य, अप्रकाशरूपार्यस्य अत्यन्त तिरस्कृतत्वात् जहत्स्वार्था लमणा ॥३॥ विवमिताऽन्वपरवाच्यस्य अभिधामूलध्वनेमेंदी दर्शयति-विवक्षिताऽ. मिषयोऽपीति । विवक्षिताऽभिधेयः-विवक्षितः ( वक्तमिष्टः ) अभिधेयः (वाच्याइर्षः) यस्मिन् सः विवक्षितान्यपरवाच्य इत्यर्थः । अभिधामूलध्वनिरिति भावः । प्रथम प्राक विभेदः - दो भेदी (कारो) यस्य सः, मंतः, यत्र-बनो, असंलक्ष्यक्रमः = असंलक्ष्यः (बज्ञेयः ) क्रमः ( पौर्वापर्यम्) यस्य सः । संलण्यामा संलक्ष्यः (ज्ञेयः) क्रमः ( पौर्वापर्यम् ) यस्य सः । विवक्षिताऽन्यपरवाव्यस्य (अभिवामूलस्य) ध्वने पर मक्यक्रमः संलक्ष्यक्रमश्वेति हो भेवाविति भावः ॥४॥ यहाँ ( लक्षणामूल ध्वनिमें ) प्रपम (अर्थान्तरसंक्रमितवाच्य ध्वनि ) में दूसरे वर्ष में संक्रमण (प्रवेश.) होता है, न कि तिरोभाव, इसीलिये यहॉपर बहत्त्वा ..तीय ( अत्यन्ततिरस्कृत पाच्य पनि) में स्वार्थ अत्यन्ततिरस्कृत होता है इसलिए महत्वाषा कक्षणा है। ...अभिषामनयमिक वो मेर-विनितान्यपर पाय व्यनिके हो मेर होते है-पहला असंलक्ष्य कमव्याप वाव जिसमें व्यङ्गप वाईबा म कक्षित नहीं । पौर दूसरा संभल्यामपाप वर्षात जिसमें पनप वर्षका राम, क्षित है ॥४॥ . पसंलक्यकामबाप-नमें एन.असंख्यकमन्परपके उदाहरण रस मोर भाव बावि है, बाविपक्से सामा..बापामास सन्धिानमा बाविका मान होता है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy