________________
चतुर्थः परिच्छेदः
पिधिनिषेधावुत्पत्स्यमानावेव निषेधविध्योः पर्यवस्यतस्तत्रैव तदवसरः । यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयोनिपेधविधी अवगम्यते तत्र वनित्वमेव । तदुक्तम्
'कचिद् वाध्यतया ख्यातिः, कचित ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणंव स्यादुत्तरत्राभिधैव तु॥' निषेधस्य विधौ पर्यवसानं यथा
मा पथिक | संत्र्यन्धक! शय्यायां मम निमडक्ष्यसि । (पृ० २०)।
अत्र स्वयं दूतिकाया उक्ती "मम शय्यायां मा निमवसि ॥" इति निषेध उत्पद्यमान एव "मम शय्यायां निमव" इति विधौ पर्यवस्यति इत्थं यत्र विधिनिषेधावृत्पद्यमानी एव यत्र निषेधविध्योः पर्यवस्यतस्तव विपरीतलक्षणा भिधाना लक्षणलक्षणा भवतीति तात्पर्यम् ।
ध्वनिप्रसङ्ग प्रदर्शयति-यति । एतद्वपरीत्येन यत्र = स्थाने, प्रकरणादिपर्यालोचनेन - प्रकरणादीनां (प्रकरणप्रभृतीनाम् ) पर्यालोचनेन ( विमर्शनेन ), विधिनिषेधयोः - विधानप्रति वेधयोः, निषेधविधी-प्रतिषेधविधाने, अवगम्येते ज्ञायेते, तत्रतस्मिन् स्थले, ध्वनित्वम् एव = व्यङ्गयत्वम् एव, अभिधामूलध्वनित्वम् एवेति भावः ।
पत्राऽर्थे प्राचीनोक्ति प्रदर्शयति-तदुक्तमिति । क्वचिदिति । क्वचित - कुत्रचित्स्थले, बाध्यतया = शब्दस्याऽन्वये अनुपपद्यमानतया, ख्यातिः = प्रतीतिः । क्वचित् = कुत्रचित्स्थले, ख्यातस्य - अबाध्यत्वेन प्रथमं प्रतीतस्य शब्दस्य, बाधनं = प्रकरणादिपर्यालोचनया विपरीताऽर्थपर्यवसानम् । तयोः पूर्वत्र = बाध्यतया ख्याती; छमणा एव स्यात् = लक्षणामूलध्वनिरेव स्यात्,, उत्तरत्र तु = च्यातस्य बाधने तु; अभिधा एव-अभिधामूलध्वनिरेव । तथा चाऽत्र "भम धम्मिम" इत्यत्र बाधज्ञानाऽभावान पक्षणा, परं प्रकरणपर्यालोचनतः "भ्रम" इत्यस्य विधेः "न प्रम" इति निषेधरूप. ध्यङ्गयांर्थपरतया अभिधामूलध्वनित्वमिति भावः। .
लोचनासे विधि निषेध अर्थ में और निषेध विधि अर्थ में प्रतीत हो जाते हैं वहां ध्वनि ही हो जाती है लक्षणा नहीं।
इस विषयके समर्थनके लिए प्राचीन उक्तिका प्रदर्शन करते है । १ कहीं वाध्यता(शब्दके अन्वयमें अनुपपत्ति ) से प्रतीति और कहींपर बाध्य न होनेसे प्रतीत शब्दका प्रकरण आदिके विचारसे विपरीत अर्थ में पर्यवसान होता है, उनमें प्रथममें लक्षणामूल ध्वनि होती है और द्वितीयमें अभिधामूल ननि होती है।