________________
३००
साहित्यदर्पणे
अत्र 'भ्रम धार्मिक--' इत्यतो भ्रमणस्य विधिः प्रकतेऽनुयुज्ममानतया भ्रमणनिषेचे पर्यवस्यतीति विपरोतलक्षणाशङ्का न कार्या। यत्र खलु
अत्राऽर्थे हेतु प्रदर्शयति-गोलाणह इति । स श्वेति । अद्य अस्मिन् दिने गोदानदीकच्छकुञ्जवासिना=गोदानद्याः ( गोदावरीसरितः ) यः कच्छः (जलप्रायः देशः), तस्मिन् (तन्निकटे) यः कुञः ( लतादिपिहितस्यानम् ), तद्वासिना (तनि. बसनशीलेन ), तेन-प्रसिद्धन, दृप्तिसिंहेन = दर्पयुक्तकेसरिणा• सः = प्रसिद्धः, श्वा= सारमेयः, मारितः हतः । पुरा सारमेयदंशनाशवाऽसीदद्य तु साक्षादृप्तः सिंहः समागतः जतो भ्रमणं मा कार्षीरित्यभिप्रायः।।
अत्र विपरीतलक्षणाऽऽशङ्का परिहरति-पोति । अत्र-पो, “प्रम धार्मिक इत्यतः = इत्यस्माद्वाक्यात्, भ्रमणस्य = भ्रमिक्रियायाः, विधिः - विधानं, प्रकृतेस्वरिण्या अमोष्टे अनुपयुज्यमानतया = अप्राप्तोपयोगतया, भ्रमणनिषेधे - प्रमिडियाप्रतिषेधे, पर्यवस्यति = पर्यवसितो भवति, इति विपरीतलक्षणाशङ्का, न कार्या - न कर्तव्या । विपरीतलक्षणायाः प्रसङ्ग दर्शयति-योति। यत्र = यस्मिन् स्थाने विधिनिषेधौ = विधानप्रतिषेधी, उत्पद्यमानी एव, वाक्याऽर्थज्ञानोत्पत्तिदशायाम् एक विषेधविध्योः = प्रतिषेधविधानयोः, पर्यवस्यतः-पर्यवसितो भविष्यतः, तत्रैव - स्थाने दवसरः -- विपरीतलक्षणाप्रसङ्गः । यथा च विधेनिषेधे पर्यवसानम् -
"ओनिद्रय दौर्बल्यं चिन्ताऽलसत्वं सनिःश्वसितम् ।
मम मन्दमागिन्याः कृते सखि ! वामपि परिभवति ।" हे सखि = हे वयस्ये !, ओनिद्रयम् = उन्निद्रता, दौर्बल्यं = दुर्बलता, सनिःश्वसितं = निःश्वाससहितं, चिन्ताऽलसत्वम् = आध्यानालस्य, मन्दमागिन्याः= अल्पभाग्यायाः, मम = संख्याः, कृते = निमित्ते, त्वाम् अपि = भवतीम् अपि, परित भवति अभिभवति । रुष्टं कान्तमनुनेतुप्रहितायां सख्या स्वयं कान्तेन संसृष्टायो नायिका तामुपालभते । अत्र "मम कृते" इति विधिरुत्पद्यमान एव "न मम कृते" इति लक्षणया निषेधे पर्यवस्यति, अत एतादृशस्थल एव विपरीतलक्षणा। .
उद्यानमें फूल तोड़नेके लिए घूमते हुए किसी धार्मिक पुरुषको कहती है । हे महात्मा । विश्वस्त होकर भ्रमण करो। आज गोदावरीके जलप्राय देशके निकटवर्ती लतागृहमें रहने वाले दर्पयुक्त सिंहने उस कुत्तेको मार डाला। इस पद्यमें "भ्रम धामिक" इन पदोंसे भ्रमगकी विधि प्रकृतमें उपयुक्त न होनेसे भ्रमणके निषेधमें पर्यवसित होती है इस कारणसे विपरीतलक्षणाकी शङ्का नहीं करनी चाहिए, क्योंकि जहाँपर विधि बोर निषेध उत्पन्न होनेके साय ही विधि निषेधमें और निषेध विधिमें पर्यवसित हो जाते है वहीं पर विपरीतलक्षणाका प्रसङ्ग है, इसके विपरीत जहाँपर प्रकरण आदिको पर्या