SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः .. २९९ प्रया निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते। : अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थ बोधयति, अप्रकाशातिशयश्च व्यङ्गयः। अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्ना र्थान्तरसंक्रमितवाच्यत्वम्बवा भम धमिअ ! वीसत्थो, सो सुणओ. अज मारिओ देण । गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण । • अत्यन्ततिरस्कृतवाच्यमुदाहरति-निःश्वासान्ध इति। निःश्वासान्धः = नि:श्वासन ( निःश्वासवान ) अन्धः (अप्रकाशः) आदर्श इव = दर्पण इव, चन्द्रमाः = इन्द्रः, न प्रकाशतेनो दीप्यते। पञ्चवटयां हेमन्तवर्णनप्रसङ्गे रामस्योक्तिरियम् । एतत्पूर्वाद तु-"रविसंक्रान्तसौभाग्यस्तुषाराऽवृतमण्डलः ।" इति । विवृणोति-प्रति। अत्र अन्धशब्दो मुख्याऽर्थे = दर्शनशक्तिरहितरूपे वाच्याऽर्थे, बाधिते = प्रतिबद्ध सति, अप्रकाशरूपमर्थम् अस्वच्छरूपं वाच्यं, बोधयतिअवगमयति, लकणलक्षणयेति शेषः । अप्रकाशाऽतिशयश्च = अस्वच्छताऽतिशयश्च, व्यङ्गय व्यसनात्तिप्रतिपाद्यः । अन्धत्वाऽप्रकाशस्वयोः शक्यत्वलक्ष्यत्वयोः, सामान्यविशेषभावाभावात् = सामान्यविशेषभावरहित्याद, न अर्थान्तरसक्रमितवाच्यत्वम् । शक्यत्वलक्ष्यस्वयोः सामान्यविशेषभाव एव अर्थान्तरसंक्रमितवाच्यत्वमिति भावः । यथा कदली कदलीत्यादी । "भम धम्मिम" इत्यत्र केषांचिद्विपरीतलक्षणाभ्रमं निरसिटुमाहअमेति। "भ्रम धार्मिक ! विश्वस्तः स श्वाऽद्य मारितस्तेन। गोदानदीकच्छकुञ्जवासिना दप्तसिंहेन ।" इति संस्कृतच्छाया। कुत्रचिदुद्याने परपुरुषसमागमकाले पुष्पाऽवचार्यार्थ भ्रमन्तं धार्मिक प्रति स्वैरिण्या उक्तिरियम् । हे धार्मिक-धर्माचरणशील!, विश्वस्तः, श्वदंशनभयाऽभावेन, विश्वस्तः . बाश्वस्तः सन्, भ्रम = भ्रमणं कुरु । उ.-निःश्वासको हवासे अधे दर्पणके समान चन्द्रमा प्रकाशित नहीं होता । है । यहाँपर "अन्ध" शब्द अपने 'नेत्रहीन' अर्थको सर्वथा छोड़कर लक्षणलक्षणासे बप्रकाशरूप दूसरे अर्थका प्रतिपादन करता है। अत्यन्त अप्रकाशरूप अर्थ व्यङ्ग्य है । यहाँपर ( अत्यन्त तिरस्कृत वाच्य में ) अन्धत्व और अप्रकाशत्वका सामान्य विशेषभाव पहोनेसे बर्थान्तर संक्रमित वाच्य ध्वनि नहीं है। "भम धम्मि" इस पद्यमें कुछ विद्वानोंके विपरीतलक्षणाके भ्रमको निवारण करनेके लिए उक्त पद्यको उपस्थित करते हैं। कोई कुलटा स्त्री संकेत स्थान किसी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy