SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २९८ साहित्यदर्पणे अत्र द्वितीयंकदल्यादिशब्दाः पोनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता' जाडयादिगुणविशिष्टकदल्यादिरूपमर्थ बोधयन्ति । जाड्याचतिशयश्च व्यङ्गयः। . - यत्र पुनः स्वार्थ सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् । कस्याऽपीति शेषः । न बिति-नो धारयति । मृगीदश ऊरुयुगं कदलीकरभशुण्डादण्डा• अपमानाऽपेक्षया विशिष्टत्वाल्लोकत्रयेऽपि सादृश्यं न बिभर्तीति भावः । ___लक्ष्य उदाहरणं विवणोति-प्रति अत्र अस्मिन्नुदाहरणे, द्वितीयकदल्यादिप्र.ब्दाः = द्वितीयकदली करभ-करशब्दाः, पोनरुक्त्यभिया पुनरुक्तिदोषभीत्या, सामान्यकदल्यादिरूपे = साधारणकदलीकरभकरिराजकस्वरूपे, मुख्याऽर्थे, ब्राधिताः = अन्वयमप्राप्नुवन्त:, जाड्यादिगुणविशिष्टकदल्यादिरूपं जाउयखवंत्वपरुषत्वगुणयुक्तकदलीकरभ. करिगजकररूपम्, अर्थ बोधयन्ति = उपादानलक्षणया प्रतिपात्यन्तीत्यर्थः । लक्षणायाः प्रयोजनं प्रतिपादयति-जाउयातिशयश्व-जाडयखर्वत्वपरुषत्वाऽतिशयश्च, व्यङ्गयःक्षणामूलव्यञ्जनया प्रतिपाद: । द्वितीयकदलीकरभकरिराजकरेष्विति शेषः । अत्यन्ततिरस्कृतवाच्यमुपपादयति-पत्रेति। यत्र = यस्मिन् ध्वनी, स्वार्थ मुख्याऽयं सर्वथा = सर्वेः प्रकारः, विशेष्यत्वेन विशेषणत्वेन च । परित्यजत् = अस्वी. कुर्वत, अर्थान्तरे=मुख्याऽर्थभिन्ने, परिणमति परिणाम प्राप्नोति, लक्षणलक्षणयेति शेषः । नत्र - तस्मिन्स्थले, मुख्याऽर्थस्य = वाच्याऽर्थस्य, अत्यन्ततिरस्कृतत्वात् = सर्वथा बाध्यत्वात, अत्यन्ततिरस्कृतवाच्यत्वम् । अर्थको उपादान लक्षणासे बोधित करता है शेयका अतिशय व्यङ्गय है, यही लक्षणाका प्रयोजन है। इसी तरह दूसरा करम शब्द पूर्ववत् सामान्य करमरूप मुख्य अर्थ में बाधित होकर बर्वत्वगुणविशिष्ट करमरूप अर्थको लक्षणासे बोधित करता है। खर्वस्वका अतिशय व्यङ्गय है। इसी प्रकार दूसरा करिराजकर ( गजेन्द्रकी सूड ) शब्द भी पुनरुक्तिके भयसे सामान्य करिराजकर-रूप मुख्य अर्थमें बाधित होकर परुषत्वरूप अर्थको लक्षणासे बोधित करता है। परुषत्वका अतिशयरूप व्यङ्गय अर्थ लक्षणामूल-व्यञ्जनासे प्रतिपाद्य है। प्रत्यन्त तिरस्कृत वाच्य-जहाँ शब्द अपने मुख्य अर्थको सर्वथा छोड़कर दूसरे अर्थमें परिणत होता है, वहां मुख्य अर्थके अत्यन्त तिरस्कृत होनेसे अत्यन्ततिरस्कृतपाच्य ध्वनि होती है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy