SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः २९७ अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः। यत्र स्वयमनुपयुज्यमानो मुख्योऽर्थः स्वविशेषरूपेऽर्थान्तरे परिणमति, वत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसमितवाच्यत्वम्। यथा 'कदली कदली, करभः करभः, करिराजकरः करिराजकरः । भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न वमूरदृशः ॥' द्विप्रकारताम्, ऋन्छति = अच्छति । अविवक्षितवाच्यस्य वनेः अर्यान्तरसंक्रमित, पाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति दो भेदो भवत इति भावः । अर्थान्तरसंक्रमितवाच्यं विवृणोति-योति । यत्र = यस्मिन् स्थले, स्वयंस्वरूपेण, अनुपयुज्यमानः = प्रकृताऽन्वये बाध्यमान इति भावः, मुख्यः = वाच्यः, अर्कः स्वविशेषरूपे = निजभेदरूपे, अर्यान्तरे = अन्यस्मिन्नर्थे, वाच्यलक्ष्यसाधारणेऽयं इति भावः । परिणमति = परिणामं प्राप्नोति, उपादानलक्षणयाऽर्थान्तरं प्राप्नोतीति भावः । तत्र = तस्मि-स्थले, मुख्याऽर्थस्य = वाच्याऽर्थस्य, स्वविशेषरूपाऽर्थान्तरसंक्रमितस्यात् - निजभेदरूपवाच्यान्तरसक्रमयुक्तत्वात्, अर्थान्तरसंक्रमितवाच्यत्वम् । अर्थान्तरसंक्रमितवाच्यमुदाहरति-कालोति । प्रसन्नराघवे प्रथमेले पद्यमिवं चर्तते । छद्मवेशी रावणः सीतायाः सौन्दर्य वर्णयति । कदली-रम्मा, कस्ली-शैत्याऽ. तिशययुक्ता कदली एव, करमः = मणिबन्धादाकनिष्ठं करस्य प्रदेशः, करमः-साऽतिशयखर्वः करमः एव, करिराजकरः = करिराजस्य ( गजेन्द्रस्य ) करः ( शुण्डादण्डः ), करिराजकरः = अतिशयपरुषः करिराजकर एव, अतः चमूरुदशः = चमूरोः ( मृगः विशेषस्य ) इव दृशो ( नयने ) यस्याः सा, मृगनयनायाः सीताया इति भावः । इदं - दृश्यमानम्, अरुयुगं = सक्यियुग्मं, भुवनत्रितये अपि = लोकत्रये अपि, तुलां = सादृश्य परिणत होता है. वहाँपर मुख्य ( वाच्य ) अर्थ दूसरे अर्थमें संक्रान्त होनेसे अर्यान्तरसंक्रमित वाच्य होता है ॥ ३ ॥ __जैसे-प्रसन्नराघवमें छद्मवंशी रावण सीताके सौन्दर्यका वर्णन करता है। कदली ( रम्मा ) कदली ही है । करम ( ऊरूके आकारका हायका पार्श्वभाग ) करभ ही है। गजेन्द्रको सूड भी गजेन्द्र सूड ही है। मृगनयना ( सीता ) के ये दोनों ऊरू तीनों जोकोंमें अपनी सानी नहीं रखते है ( १-३७ ) यहांपर दूसरा कदली शब्द पुनरुक्तिके भयसे सामान्यकदली रूप मुख्य अर्थमें बाधित होकर शैत्य आदि गुण विशिष्ट कदलीप
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy