SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधित स्वरूपम् । २९६ विवक्षितान्यपरवाच्यस्त्वभिधामूल:, अत एवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्गयनिष्ठम् । अत्र हि वाच्योऽर्थः स्वरूपं प्रकाशयन्नेव व्यथाथस्य प्रकाशकः । यथा- प्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पंचानिर्देशः । अविवक्षितवाच्यस्य भेदावाह - अर्थान्तरं संक्रमिते वाच्येऽत्यन्तं तिरस्कृते । अविवक्षितवाच्योऽपि ध्वनिद्वैविध्यमृच्छति ॥ ३ ॥ 200 तत्रेति । अविवक्षितवाच्यः - अविवक्षितं (न वस्तुमिष्टं - बाधितस्वरूपमिति ) वाच्यम् यस्मिन्सः तादृशो लक्षणामूलो अनिः । विवक्षितान्यपरवाच्यः - विवक्षितम् ( वक्तुम् इष्टम् ) अन्यपरम् (व्यङ्गघनिष्ठम् ) वाच्यं यस्य सः अभिधाः मूल ध्वनिः । अत्रेति । अत्र = अविवक्षितवाच्ये, वाच्योऽर्थः - ओभघावृत्ति प्रतिपाद्योऽर्थः । स्वरूपं निजाऽयं, प्रकाशयशेव-प्रतिपादयशेव, व्यङ्गघाऽर्थस्य - व्यजना वृत्तिप्रतिपाद्याऽर्थस्य, प्रकाशकः = प्रतिपादक: । अभिधामूलस्य = विवक्षिताऽऽन्य परवाच्यस्य ध्वनेः, बहुविषयतया विषयाऽऽधिक्येन पचान निर्देशः पञ्चात्प्रतिपादनम् । अल्पवक्तव्यत्वेन सूची कटान्यायेन लक्षणामूलध्वनेः प्रानिर्देश इति भावः ॥ २ ॥ - अविवक्षितवाच्यस्य = लक्षणामूलध्वनेः, भेदी - प्रकारी, आह-पर्यान्तर इति । वाच्ये = अभिधावृत्ति प्रतिपाद्य अर्थ, अर्थाऽन्तरम् - वाच्य भिन्नमन्यम् अर्थम सक्रमिते = प्रापिते तथा च अत्यन्तं ; साऽतिशयम्, तिरस्कृते - लक्षणलक्षणया ज्ञानाविषयं प्रापिते सति । अविवक्षितवाच्यः - लक्षणामूलः ध्वनिरपि, द्वैविध्यं - इसमें वाच्य अर्थ अपने स्वरूपको प्रकाशित करता हुआ हो व्यङ्गय अर्थका प्रकाश करता है। जैसे प्रदीप घटको प्रकाशित करता हुआ अपने स्वरूपको प्रकाशि करता है । अभिधामूल ध्वनिका विषय बहुत होनेसे उसका पीछे निर्देश किया है और लक्षणामूos safter विषय थोड़ा है इसलिए सूचीकटाहन्यायसे उसका पहले निर्देश किया गया है । प्रविवक्षित वाच्यके दो भेद कहते हैं - वाच्यके दूसरे अर्थ में संक्रान्त होनेसे अर्यान्तरसंक्रमितवाच्य, और वाच्यके अत्यन्त तिरस्कृत होनेपर अत्यन्ततिरस्कृतवाच्य इसप्रकार अविवक्षितवाच्य ( लक्षणामूल ) ध्वनिके दो भेद होते हैं। जिस स्थल में स्वयम् प्रकृत अन्वयमें बाधित होकर वाच्य अर्थ दूसरे अर्थ में
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy