SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः काव्यं ध्वनिर्गुणीभूतव्यङ्गय चेति द्विधा मतम् । ar काव्यभेदमाह– त्र वाच्यातिशयिनि व्यङ्गथ ध्वनिस्तत्काव्यमुत्तमम् ॥ १ ॥ वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् । भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ । अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ २ ॥ काव्यलक्षण - वाक्य पदादिस्वरूप र साऽऽदिनिरूपणाऽनन्तरं काव्यस्य भेदानुद्दिशा सिं काव्यमिति । ध्वनिर्गुणीभूतव्यङ्गयं चेति भेदाभ्यां काव्यं द्विधा = प्रकारद्वयेन, मतंसम्मतम् । तत्र ध्वन्यते ( व्यज्यते ) व्यङ्गघार्थ : ( व्यञ्जनावृत्तिप्रतिपाद्योऽर्थः ) शब्दादिना यस्मिन् ( काव्ये ) इति ध्वनिः । तथैव गुणीभूतः (अप्रधानीभूतः ) व्यङ्गघः ( व्यञ्जनावृत्तिप्रतिपाद्योऽर्थ : ) अस्मिन्निति गुणीभूतव्यं जय इति व्युत्पत्तिः । तत्र = तस्मिन् काव्यद्वये, ध्वनि लक्षयति-वाच्याऽतिशयिनीति | - व्यङ्गथे = ब्यञ्जनावृत्तिप्रतिपाद्यो ऽर्थे, वाच्याऽतिशयिनि - वाच्यात् (अभिधावृतिप्रतिपाद्यादर्थात् ) अतिशयिनि ( अधिकचमत्कारिणि ) सति ध्वन्यते ( व्यञ्जनावृत्या प्रतिपाद्यते ) अर्थ: यस्मिन्निति ध्वनिर्नामोत्तमं काव्यम् ॥ १ ॥ ध्वनिभेदी प्रतिपादयति-भेदाविति । अविवक्षितवाच्यः =लक्षणामूलः, अन्यः=' अपरः, विवक्षिताऽन्यपरवाच्यश्च = अभिधामूलच इति = एवम् ध्वनेरपि ..काव्यस्याऽपि, लक्षणाऽभिधामूली, द्वौ - द्विसंख्य को, भेदो प्रकारी, उदीरिती कथित ॥ २ ॥ उत्तम काव्यभेद कहते हैं- काव्य के दो भेद होते हैं, ध्वनि और गुणीभूतव्यङ्ग । ध्वन्यते ( व्यज्यते ) व्यङ्गधार्थः अस्मिन् ऐसी व्युत्पत्ति कर "ध्वन शब्दे" इस धातुसे अधिकरण अर्थ में इ प्रत्यय होकर "ध्वति" शब्द निष्पन्न होता है । वाच्य ( अभिधावृत्तिसे प्रतिपाद्य ) अर्थसे जहाँवर व्यंजय ( व्यञ्जना वृत्तिसे प्रतिपाद्य ) of अधिक चमत्कारी होता है उसे "ध्वनि" कहते हैं, वह उत्तमकाव्य है । १ । af भी दो भेद होते हैं लक्षणामूल घोर प्रभिधामूल । लक्षणामूल होने से ही जहाँपर वाच्य अर्थ अविवक्षित ( बाधितस्वरूप ) होता है, ऐसे प्रथमको अविवक्षितवाच्य कहते हैं । विवक्षित है अन्यपर ( व्यङ्ग्यनिष्ठ ) वाच्य अर्थ जिसमें वैसे द्वितीयको विवक्षितान्यपरवाच्य अर्थात् "अभिधामूल ध्वनि" कहते हैं ॥ २ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy