________________
चतुर्थः परिच्छेदः
काव्यं ध्वनिर्गुणीभूतव्यङ्गय चेति द्विधा मतम् ।
ar काव्यभेदमाह–
त्र
वाच्यातिशयिनि व्यङ्गथ ध्वनिस्तत्काव्यमुत्तमम् ॥ १ ॥ वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।
भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ । अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ २ ॥
काव्यलक्षण - वाक्य पदादिस्वरूप र साऽऽदिनिरूपणाऽनन्तरं काव्यस्य भेदानुद्दिशा सिं काव्यमिति । ध्वनिर्गुणीभूतव्यङ्गयं चेति भेदाभ्यां काव्यं द्विधा = प्रकारद्वयेन, मतंसम्मतम् । तत्र ध्वन्यते ( व्यज्यते ) व्यङ्गघार्थ : ( व्यञ्जनावृत्तिप्रतिपाद्योऽर्थः ) शब्दादिना यस्मिन् ( काव्ये ) इति ध्वनिः । तथैव गुणीभूतः (अप्रधानीभूतः ) व्यङ्गघः ( व्यञ्जनावृत्तिप्रतिपाद्योऽर्थ : ) अस्मिन्निति गुणीभूतव्यं जय इति व्युत्पत्तिः ।
तत्र = तस्मिन् काव्यद्वये, ध्वनि लक्षयति-वाच्याऽतिशयिनीति |
-
व्यङ्गथे = ब्यञ्जनावृत्तिप्रतिपाद्यो ऽर्थे, वाच्याऽतिशयिनि - वाच्यात् (अभिधावृतिप्रतिपाद्यादर्थात् ) अतिशयिनि ( अधिकचमत्कारिणि ) सति ध्वन्यते ( व्यञ्जनावृत्या प्रतिपाद्यते ) अर्थ: यस्मिन्निति ध्वनिर्नामोत्तमं काव्यम् ॥ १ ॥
ध्वनिभेदी प्रतिपादयति-भेदाविति । अविवक्षितवाच्यः =लक्षणामूलः, अन्यः=' अपरः, विवक्षिताऽन्यपरवाच्यश्च = अभिधामूलच इति = एवम् ध्वनेरपि ..काव्यस्याऽपि, लक्षणाऽभिधामूली, द्वौ - द्विसंख्य को, भेदो प्रकारी, उदीरिती कथित ॥ २ ॥
उत्तम
काव्यभेद कहते हैं- काव्य के दो भेद होते हैं, ध्वनि और गुणीभूतव्यङ्ग । ध्वन्यते ( व्यज्यते ) व्यङ्गधार्थः अस्मिन् ऐसी व्युत्पत्ति कर "ध्वन शब्दे" इस धातुसे अधिकरण अर्थ में इ प्रत्यय होकर "ध्वति" शब्द निष्पन्न होता है । वाच्य ( अभिधावृत्तिसे प्रतिपाद्य ) अर्थसे जहाँवर व्यंजय ( व्यञ्जना वृत्तिसे प्रतिपाद्य ) of अधिक चमत्कारी होता है उसे "ध्वनि" कहते हैं, वह उत्तमकाव्य है । १ ।
af भी दो भेद होते हैं लक्षणामूल घोर प्रभिधामूल । लक्षणामूल होने से ही जहाँपर वाच्य अर्थ अविवक्षित ( बाधितस्वरूप ) होता है, ऐसे प्रथमको अविवक्षितवाच्य कहते हैं । विवक्षित है अन्यपर ( व्यङ्ग्यनिष्ठ ) वाच्य अर्थ जिसमें वैसे द्वितीयको विवक्षितान्यपरवाच्य अर्थात् "अभिधामूल ध्वनि" कहते हैं ॥ २ ॥