________________
साहित्यदपणेः .
A
.
किं वक्ष्यन्त्यपकल्मषाः कृतधियः १, स्वप्नेऽपि सा दुखमा,
चेतः स्वास्थ्यमुपैहि, कः खलु युषा धन्योऽधरं धास्यति ॥ पत्र वितर्कोत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबखता। इति श्रीमन्नारायणचरणारविन्दमधुव्रत-साहित्यार्णवकर्णधार ध्वनिप्रस्थापन.. परमाचार्य-कविसूक्तिरलाकराऽष्टादशभाषावारविलासिनीभुजङ्गसान्धिविहिक महापात्र-श्रीविश्वनाथकविराजकृती साहित्यदर्पणे
सादिनिरूपणो नाम तृतीयः परिच्छेदः ।
भावः । अपकल्मषाः = पापरहिताः, कृध्यिः = द्विांसः, कि, वक्ष्यन्ति-कथयिष्यन्ति, दुपतिनं मामिति शेषः । एतेन शङ्कास्पो व्यभिचारिभावः । साउर्वशी, स्वप्ने पि= स्वापेऽपि, दुर्लभा - दुष्प्राप्या, एतेन दैन्यरूपो व्यभिचारिभाव: । हे चेतः = हे चित !, स्वास्थ्यं = सुस्थितिम्, उपैहि = प्राप्नुहि, एतेन धृतिरूपो व्यभिचारिभावः । कः = कतमः, युवा = तरुणः, धन्यः = सुकृती सन्, अधरम् = ओष्ठम्, उर्वश्या इति शेषः । पास्यति = पास्यति, एतेन चिन्ताऽस्यो व्यभिचारिभावः । शार्दूलविक्रीडितं वृत्तम् ।
कत्र = अस्मिन्पचे वितकोत्सुक्यमतिस्मरणदैन्यधृतिचिन्तानां = तदाख्यानां व्यभिचारिभावानां शबलता= विचित्रता,पूर्वपूर्वोपमर्दैन उत्तरोत्तरोत्पत्तिः शबलतेति भावः। इति श्रीशेषराजशर्मप्रणीतायां चन्द्रकला भिड्यायां साहित्यदर्पण
टीकायां तृतीयः परिच्छेदः ।।
वह दुर्लभ हो गई ७ हे चित! तू सुस्थितिको प्राप्त कर ८ कोन सा भाग्यवान युवक उसका अधरपान करेगा? इस पछमें क्रमके अनुसार १ दित २ औत्सुक्य ३ मति ४ स्मरण ५ शङ्का ६ दीनता ७ धृति और ८ चिन्ता इन व्यभिचारि भावोंके मिश्रणसे बह भावशबलताका उदाहरण है।
साहित्यदर्पणके अनुवादमें तृतीय परिच्छेद समाप्त हुआ ।