________________
तृतीयः परिच्छेदः
'नयनयुगासेचनकं मानसवृत्त्यापि दुष्पापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥' अत्र हर्षविषादयोः संधिः। काकार्य ?, शशलक्ष्मणः क च कुलं ?, भूयोऽपि दृश्येत सा ?,
दोषाणां प्रशमाय मे श्रुतमहो!, कोपेऽपि कान्तं मुखम् । भावसन्धिमुदाहरति-नयनयुगासेचनकमिति । नयनयुगासेचनक-नयनयुक्त नित्रद्वयस्य) आसेचनकम् (अतितृप्तिजनकम्) । एवं च मानसवृत्या अपि-मनोव्यापारेष बपि, दुष्प्रापं = दुर्लभं, मदिराक्ष्याः = मदिरस्य (खञ्जनस्य) इव अक्षिणी (ने) ययाः सा मदिराक्षी, तस्याः, खजननयनाया इत्यर्थः । इदम् - एतद, - सौन्दय मे = मम, हृदयं = चित्तं, मदयति = आह्लादयति, नयनयुगासेवनचत्वादिति भावः। एवं च दुनोति च = उपतापयति च, मनोवत्याऽपि दुष्प्रापत्वादिति पाकः । बायो वृत्तम् । अत्र नायकस्य हर्षविषादयोः सन्धिः। उमयसामग्रीयोमेन परस्परविय भावसन्धिः ।
भावशबलतामुदाहरति-क्वाऽकार्यमिति । विक्रमोवंगीत्रोटके उर्वशीविदेश पीड्यमानस्य पुरूरक्स उक्तिरियम् । अकार्य = कुकार्य, स्त्रीविरहेग आत्मघातरूपमिति भावः, क्व = कुत्र, शशलक्ष्मणः = चन्द्रस्य, कुलं च = वंशन, व-कुत्र, उपयर महदन्तरमिति भावः । अतो विषमाइलद्वारः, एवं परत्राऽपि, एतेन वाक्यदयेन वितर्कः। भूयोऽपि = पुनरपि, सा = उर्वशी, दृश्येत = अवलोक्येत, इति काकुजन्यः प्रश्नान इत्योत्सुक्यम् । दोषाणां = दुष्टकार्याणां, प्रशमाय = निवारणाय, मे = मम, वृतम् - बध्ययनम्, अतो मयाऽऽत्मघातरूपं निषिद्धकार्य न कर्तव्यमिति भावः, एतेन मतिम्पो व्यभिचारभावः । “नोतिमार्गाऽनुसृत्यादेरर्थनिर्धारणं मतिः ।" इति मतिम पूर्व प्रतिपादितम् (२१४ पृष्ठे )। अहो = आश्चर्यम् । कोपेऽपि - कोवे सस्पणि मुखं = वदनम्, उर्व इति शेषः । कान्तं = सुन्दरम् । एतेन स्मृतिरूपो व्यभिचारिस
भावसन्धि उ०-कोई नायक अपनी प्रियाकी बात अपने मित्रसे कहता है। दोनों नेत्रोंको अत्यन्त तृप्त करनेवाला और मनके व्यापारसे भी दुष्प्राप्य, खजनोंके समान नेत्रोंवालीका यह सौन्दर्य मेरे हृदयको आनन्दित करता है और दुष्प्राप्य होनेसे पीडित भी करता है। यहां हर्ष और विषाद नाम के व्यभिचारि भावों की सन्धि है। . भावशबलता उ.-विक्रमोर्वशी त्रोटकमें उर्वशीके विरइसे पीडित राजा पुरूरवाको उक्ति है कुकार्य कहां और चन्द्रवंश कहाँ ? २ क्या वह फिर भी देवी बायगी ? । ३ दोषों को हटानेके लिए मेरा शास्त्र का अध्ययन है, बाश्चर्य है गोधर्म भी उसका सुन्दर मुख है ५ निष्पाप विद्वान्लोग मुझको क्या कहेंगे ? ६ स्वभमें भी