SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे इति निगदति नाथे तिर्यगामीलिताझ्या .. _ नयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ।।' पत्र वाष्पमोचनेनेाख्यसञ्चारिभावस्य शमः । 'चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचरित्युक्त्वा रुषा परुषीकृते । व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तथा __ नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥ अत्र विषादस्योदयः। पावे- पत्यो, इति - इत्यं, निगदति = वदति सति, नियंगामीलिताझ्या = तिर्यक ( भाव यथा तपा) मामीलिताक्ष्या (मुदितनयनया), अनल्पं 3 प्रचुरं, नयनबळ = पापसलिलं, मुक्तं त्यक्त, किन्तु किश्चिद = किमपि, न उक्तं = न अभिशिवम् । मालिनी वृत्तम् । बत्र बाष्पमोचनेन = अविसर्जनेन, ईर्ष्याऽख्यसञ्चारिमावस्य समः- शान्तिः । विरुखसामग्रीप्राबल्येन भावशान्तिरितिभावः । भावोदयमुदाहरति-परणेत्यादि। कृताऽपराधं कान्तं प्रति मानिन्या पायिकाया व्यवहारं प्रतिपादयति । चरणपतनप्रत्याख्यानात = चरणयोः ( स्वपादयोः) पतनेऽपि (कान्तस्य निपतनेऽपि ) प्रत्याख्यानात ( कान्तस्य निराकरणाव, कोपेनेति सेवः) स्तः प्रसादपराङ्मुखे ( प्रसन्नतारहिते ) कान्त इति शेषः । हे निभुतकितपापार-हे प्रच्छन्नधूर्तव्यवहार !, इति = एवम्, उक्त्वा - अभिधाय, रुषा = कोपेन हेतुना, परुषीकृते निष्ठुरीकृते, रमणे=कान्ते, प्रजति नैराश्येन गच्छति सति । ऊन्चः= कध्वं, निश्वस्य=निःश्वासं कृत्वा, स्तनस्थितहस्तया पयोधरनिहितकरया, नायिकयेति शेषः । नयनसलिलच्छन्नाबाष्पजलावता, दृष्टि: नेत्रं, सखीषु-वयस्यासु, निवेशिताअर्पिता । हरिणी वत्तम् । अत्र विषादस्य = तन्नामकव्यभिचारिभावस्योदयः । स्वसामग्रीमाहात्म्येन व्यभिचारिभावस्योद्गभावस्था भावोदयः । पत्र नायकप्रत्याख्यानरूपसामग्या विषादाख्यो व्यभिचारिभाव आस्वाद्यते ।। 'कोप नहीं हुआ था। पतिके ऐसा कहनेपर नेत्रोंको तिरछा करनेवाली सुन्दरीने आंसू तो पर गिराया पर कुछ भी नहीं बोली। इसमें आंसू गिरानेसे ईर्ष्या नामक संचारी भावकी शान्ति होनेसे यह भावः शान्ति है। - भावोदय उ.-अपराध किये हुए प्रियके प्रति मानिनी नायिकाका व्यवहार दिखलाते हैं। परोंमें पड़नेपर भी क्रोधसे हटाये जानेसे प्रियके अप्रसन्न होनेपर 'हे प्रच्छन्न धूर्तके व्यवहारको करनेवाले !" ऐसा कहकर निष्ठर होकर उसके जानेपर भी अम्बा पास लेकर स्तनोंमें हाथोंको रखने वाली नायिकाने आंसूसे भरी दृष्टि सखियोंके पर डाली। इस पचमें विवाद कप पावका उदय होनेमे यह भावोदय है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy