________________
तृतीयः परिच्छेदः
२९१ नीनीचविषयमेव हि भयं रसप्रकृतिः । एवमन्यत्र ।
मावामासो लज्जादिके तु वेश्यादिविषये स्यात् ॥ २६६ ॥ स्पष्टम्।.
भावस्य शान्तोदये संधिमिश्रितयोः क्रमात् ।
भावस्य शान्तिरुदयः संधिः शवलता मता ॥ २६७ ॥ अमेण यथा
'सुतनु ! जहिहि कोपं, पश्य पादानतं मां
न खलु तव कदाचित्कोप एवंविधोऽभूत् । ___भयस्य उचिताधारं दर्शयति । हि = यतः, स्त्रीनीचविषयं = स्त्री ( योषित ) नीयः ( अधमजनः ), विषयः (आधारः ) यस्य तस्, एतादृशं भयमेव, रसप्रकृतिः= भयानकरसस्थायिभावः ।
- एवम् = इत्थमेन, अन्यत्र = शमादावपि हीनपात्रगतत्वे उदाहतंव्यम् । भावा. भासं प्रतिपादयति-भावाभास इति । वेश्याऽदिविषये गणिकाद्याधारे, लज्जादिके सति-प्रीडादिके सति, "भावाभासः" स्यात् । अत्राऽदिपदेन निर्वेदादिकं बोध्यम् ।
भावशान्त्यादिकं प्रतिपादयति-भावस्येति । मावस्य = कस्यचियभिचारि. मावस्य, शान्तो-प्रशमे, पास्वाये सति इति शेषः, भावशान्तिः। भावस्य उदयं भावोदयः, मावस्य सन्धी भावसन्धिः । भावेषु मिश्रितेषु भावशबलता, मता-अभिमता; . पाहारिकरिति शेषः ॥ २६७ ॥
भावशान्तिमुदाहरति-सुतन्विति । कृताऽपराधस्य कस्यचिन्नायकस्य मानिनी नायिका प्रति अनुनयवचनमिदम् । हे सुसनु = सुन्दरि !, कोरं - क्रोध, जहिहि त्यज । पादानतं = चरणाऽवनतं, मा-प्रियं, पश्य - विलोकय । तव = भवत्याः , कदाचित् - पातुचिदपि, एवंविधः = एतादृशः, कोपः = क्रोधः, न अमूत् = नो जातः ।
भयके आषय स्त्री और नीच पुरुष ही होते हैं, यहां उत्तमपात्रइन्द्र भयके आश्रय हर है इस कारण यहाँ भयानकाभास है । ऐसे ही अन्यत्र भी जानना चाहिए।
भावाभास-वेश्या आदिमें लज्जा आदि हो तो भावाभास होता है ॥२६६॥
भावशान्ति प्रादि-किसी भावकी शान्तिमें भावशान्ति, किसी भावके उदयमें भावोदय, किसी भावकी सन्धिमें भावसन्धि और भावोंके संमिश्रणमें भावशबलता होती है ॥ २६७ ॥
भावशान्ति उ०-कोई नायक अपनी मानिनी नायिकासे अनुनय करता है। हे सुन्दरि ! कोप छोड़ो, तुम्हारे पैरोंपर मुके हुए मुझे देखो। तुम्हारा कमी भी ऐसा