SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २०२ अधमपात्रगतत्वे यथा 'जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमानि कापि भिल्ली । अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्चा ।' तिर्यगादिगतत्वे यथा 'मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती। चश्चद्विपश्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी ॥' आदिशब्दात्तापसादयः । गद्राभासो यथा 'रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहु रतेग्धमणत्रगतत्वमुदाहरति-जघनस्थलनद्धपत्त्रवल्ली = जघनस्थले ( कटिपुरोभागाऽवकाशे ) बद्धा ( बदा) पत्रवल्ली ( पत्रलता ) यया सा, तादृशी काऽपि = काचित, भिल्ली = मिल्लजातीया स्त्री, गिरी = पर्वते, गिरिमल्लीकुसुमानि = कुटजपुष्पाणि, अवचित्य = संगृह्य, पुनः = अगे, भतुरिति शेषः । निषण्णां = उपविष्टां सती, पर्चा = स्वपतिना, स्वकचान् = आत्मकेशान्, उत्कचगाञ्चकार = बन्धयामास । मालमारिणी वृतम् । अत्र रतेभिल्लीरूपाधमपात्रगतत्वेन शृङ्गागभासः । रते स्तिर्यगादिगतत्वमृदाहरति-मल्लीमतल्लीष्विति। भृङ्गी = भ्रमरी, पल्लीमतल्लीषु = प्रशस्तमल्लीषु, वनान्तरेषु = वि'िनाऽभ्यन्तरेषु वल्ल्यन्तरे = विन्नलतार्या, स्थितमिति शेषः । वल्लभं = प्रियं, भ्रमरमिति भावः । आह्वयन्ती = माकारयन्ती, रमणाऽयमिति शेषः । चञ्चद्विपञ्चीकलनादभङ्गीसंगीतं = चचन्ती (क्वणन्ती ) या विपञ्ची ( वीणा ) तस्या: कलनादभङ्गीसंगीतं ( मधुण्डस्फुटध्वनिविच्छित्तिगानम् ), अङ्गीकुरुते स्म = स्वीचकार । इन्द्रवज्रा वृत्तम् । अत्र रतेस्तिर्यग्जातिगतत्वेन शृङ्गाराभासः । अत्र आदिशब्दात् तापसादयः । रोतामासमुदाहरति-कर्णवधाऽभावेन गाण्डीवं निन्दन्तं कर्णदीडितं युधिष्ठिरं इन्तुमुद्यते अर्जुने कस्यचिदुक्तिरियम् । रक्तोरफुल विशाललोलनयतः = रक्ते ( अरुणवर्णे रतिके अधमपात्र में रहनेपर शृङ्गाराभास जैसे-जघनस्यलमें पत्त्रलताको बांधने पाली किसी भिल्ल स्त्रीने कुटजपुष्पोंको इट्टा कर पर्वतमें पति के पास बैठकर उससे अपने केशोंको अलङ्कृत कराया ॥ रतिके तिर्यक् आदिमें रहनेपर शृङ्गाराभास जैसे-भ्रमरीने वनके भीतर बढ़िया चमेलीके फूलोंमें लताके बीचमें प्रिय (भ्रमर) को बुलाकर बीनके समान मनोहर स्वरसे गुरुजन शुरू किया । “तिर्यगादि" में आदि पदसे तपस्वी आदिमें रहनेवाली रनिको ग्रहण करना चाहिए। रौद्राभास जैसे- कर्ण से पीडित युधिष्ठिरके कर्णकी हत्या न करनेसे गाण्डीवकी ५९ सा
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy