SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २६. .. साहित्यदाणे बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ।। २६३ ॥ प्रतिनायकनिष्ठत्वे तदधमपात्रतियंगादिगते । शृङ्गारेऽनौचित्यं, रौद्रे गुर्वादिगतकोपे ॥ २६४ ।। शान्ते च हीननिष्ठे, गुर्वाधालम्बने हास्ये । ब्रह्मवधाधु त्साहेऽधमपात्रगते तथा वीरे ।। २६५ ॥ स्थितायां रतो ( अनुरागे). शृङ्गाररसाभासत्वम् । मुनिगुरुपत्नीगतायां रतौ-पुरुषस्य मुनिपत्नीगतायां गुरुपलीगतायां च रतो (अनुरागे) शङ्गारेऽनौचित्यम् । वेश्यायाः कन्याया या बहुनायकविषयायां रती ( अनुरागे ) शृङ्गारामासत्वम् ३ । एवं च अनुभयनिष्ठायां ‘रती उभयत्र अस्थिते अनुरागे, यत्र नायिकाया एवाऽनुरागो नायकस्य न, तथा नाय. कस्यैवाऽनुरागो नायिकाया न, तादृशे अनुरागे शृङ्गाराभासत्वम् ४। ॥ २६३ ।। नायिकाया रतेः प्रतिनायकनिष्ठत्वे = नायकविरोधिस्थितत्वे शृङ्गाराभास: सम् ५ तद्वत् अधमपात्रतिर्यगादिगते = अधमपात्रगते ( नीचकुलोत्पन्नपात्रगते ) तिर्यगादिगते च पशुपक्ष्यादिप्राप्ते ) च शृङ्गारे अनौचित्यम् ६॥ गैद्ररसेऽनौचित्यं प्रतिपादयति-रौद्र इति । गुर्वाधिगतकोपे = पूज्यजनस्थितक्रोधे, रौद्रे = रसे, अनौचित्यं भवति ।। २६४ ॥ . शान्तेऽनौचित्यं प्रतिपादयति-शान्ते चेति । हीननिष्ठे = जघन्यजनस्थिते, राम इति शेषः, शान्ते अनौचित्यम् । हास्येऽनौचित्यं प्रतिपादयति-गुर्वाधालम्बने पूज्यजनालम्बनभावे, हास्येऽनी. चित्यम् । वीरेऽनौचित्यं प्रतिपादयति-ब्रह्मवधा त्साहे ब्राह्मणहत्या त्माहे, अधमपात्रगते = निकृष्टपात्रस्थिते उत्साहे वारे अनौचित्यम् ॥ २६५ ॥ दूसरे ही पुरुष ) में रहनेसे. १, मुनि वा गुरुकी पत्नीमें रहनेसे २, बहुतसे नायकोंमें रहनेसे ३, नायक और नायिका दोनोंमें न रहनेसे ( एकमें ही रहनेसे ) ॥ २६३ ।। .., ४, प्रतिनायक ( नायकके विरोधी ) में रहनेसे ५, अधम पात्रमें रहनेसे ६, तिर्यक ( मनुष्यसे इतर आदि ) में रहने से ७, शृङ्गारमें अनौचित्य होता है। रौद्र में अनौचित्य-गुरु आदिमें क्रोध रहनेपर रौद्रमें अनौचित्य होता है २६४ शान्तमें अनौचित्य-नीच पुरुषमें शमके रहनेपर शान्त में अनौचित्य होता है। हास्यमें अनौचित्य--गुरुजन आदि आलम्बन हों तो हास्यमें अनौचित्य होता है। वीररसमें अनौचित्य-ब्राह्मणवध आदिमें उत्साह होनेपर अथवा नीच पात्रमें उत्साहो रहनेपर वीररसमें अनौचिता होता है ।। २६५॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy