SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २८५ - - यथा मरिचम्बन्डादरेकोभावे प्रपाणके ।। २६१ ।। उद्रेका कसचित्वापि तथा सञ्चारिणो रसे । अथ रसाभासभावाभासौ अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ॥ २६२ ।। अनौचित्यं चात्र रसानां भरतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् । .. तञ्च बालव्युत्पत्तये एकदेशतो दयते उपनायकसस्थायां मुनिगुरुपत्नीगतायां च । यथेति । यथा प्रपाणके = रसे, खण्डमरीचादेः सिताखण्डमरिचादेः, आदिपदेन त्रुट्यादेः परामर्शः । एकीभावे = संनिधणे ॥ २६१ ॥ क्वापि = कुत्रचित्स्थले, कस्यचित् = सिताखण्डस्य, मरीचस्य सूक्ष्मलादेवा, उद्रेकः प्रचुरत्वम्, आस्वादे तीव्रतरत्वमितिभावः । तथा तेनैव प्रकारेण, सञ्चारिणः= प्राधान्येन अनुभूयमानस्य व्यभिचारिमावस्य, उद्रेकः -प्रचरत्वम्, प्राधान्यनाभिव्यक्तिरिति भावः । रसे आस्वादे प्रतीयत इति शेषः । रसाभासभावाभासो प्रतिपादयति-अनौचित्यप्रवत्तत्व इति । रसभावयो:शृङ्गारादिरसव्यभिवारभावयोः, अनौचित्यप्रवृत्तत्वे अनाचित्येन ( औचित्याऽभावेन) प्रवृत्तत्वे (वर्तमानत्वे) सति, आभास: रसाभासो भावाभासश्च भवतीति भावः ॥२६२॥ वृत्तावनीचित्यं व्युत्तादयति-अनौचित्यं च प्रत्र । भरतादिपणीतलक्षणानां= भरतमुनिव्यासादिविहितलक्षणानां, रसाना, सामग्रीरहितत्वे = विभावादिरूपसमग्रकारणाऽसत्त्वे सति, एकदेशयोगित्वोपलक्षणपरम् = एकदेशयोगित्वस्य ( यत्किञ्चि ल्लक्षणसम्बन्धस्य ) उपलक्षणपरम् (बोधतात्पर्यकम् )। बोध्यं = ज्ञेयम् । तत्र तावच्छृङ्गारेऽनौचित्यं प्रदर्शयति-उपनायकसंस्थायामिति । उपनायकसंस्थायां रतो = परिणीताया मायिकाया नायकं विहाय उपनायक. जैसे मरिच और मिश्री आदिके संमिश्रणस्वरूप प्रपाणक ( शर्बत ) में ॥ २६१ ।। जैसे कहींपर किसी मरिच आदिका आधिक्य होता है उसी तरह बास्वादनमें संचारीका भी आधिक्य हो जाता है। ___ रसाभास और भावाभास-रस और भाव अनुचित भावसे प्रवृत्त हों तो उन्हें क्रमके अनुसार "रसाभास" और "भावामास" कहते हैं ।। २६२ ।। ___ यहाँपर रसोंका अनौचित्य कहनेसे भरत आदि आर्यप्रणीत लक्षणोंकी पूर्णता न होकर एक भागमें मात्र सम्बन्ध होना उपलक्षण है ऐसा समझना चाहिए। बालकों की व्युत्पत्तिके लिए उसका कुछ अंश दिखाया जाता है। शुभारमें पनौचित्य-रति ( अनुराग ) के उपनायक ( नायकसे भिन्न
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy