________________
२८४
एवमन्यत् ।
साहित्यदर्पणे
धत्ते शिरसा गङ्गां भूरिभारभिया हरः ॥'
उद्बुद्धमात्र स्थायिभावो यथा
"हरस्तु किंचित्परिवत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशि: । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥' (कु० सं०३६७) अत्र पार्वतीविषया भगवतो रतिः ।
नक्तं प्रपाणकरसवद्विभावादीनामेकोऽव भासो रस इति ( ३.५८ ) । तत्र सचारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्यच्यते
( सञ्जातकर्दमाम्), तादृशीं गङ्गां = भागीरथीं, भूरिभारभिया = प्रचुरभरभीत्या, शिरसा = मस्तकेन, न धत्ते = नो धारयति । अत्र वक्तू राजविषयकरतिभवः । · एवम् = इत्थम्, अन्यत् = अपरं, गुर्वादिविषयकरतिभावोदाहरण, मृग्यम् ।।
=
उद्बुद्धमात्र स्थायिभावस्योदाहरणं यथा-हरस्त्विति । आकालिके वसन्तप्रादुर्भावे कामदेवेन धनुषि आरोपिते हरस्य धैर्यं परावृत्तेरुदाहरणम् । पद्यमिदं कुमारसंभवस्थम् । हरस्तु = हरोऽपि चन्द्रोदयाऽरम्भे = इन्दूदयप्रारम्भे, अम्बुराशिरिव - समुद्र इव; किञ्चित्परिवृत्तधैर्यः = स्तोकपरिवर्तितधृतिः, बिम्बफलाधरोष्ठे-बिम्बफलम् इव (बिम्बफलसदृश: ) अधरोष्ठो यस्मिन् तस्मिन्, उमामुखे = पार्वतीवदने, विलोचनानि - त्रीण्यपि नेत्राणि, व्यापारयामास : योजयामास । अत्र भगवतः पार्वतीविषयाया रतेरुदुबुद्धमात्रत्वेन विभावादिभिरपरिपुष्टत्वेन न रसत्वम् ।
=
सञ्चारिणः प्राधान्यमाशङ्कते - नन्विति । प्रपाणकरसवत विभावादीनाम् = विषानुभावसचारिणाम, एक: = अद्वितीयः समष्टिरूपेण संमिलित इति भावः । एतादृशः योऽवभासः = प्रतीतिः सरसः, इति पुरोक्तम्, तत्र = उक्ती सञ्चारिणः offiभावस्य पार्थक्याऽभावात् पृथक्प्राधान्याऽभावात् कथ, प्राधान्येन प्रधानभावेन, अभिव्यक्तिः = अभिव्यञ्जनम् इति उच्यते = कथ्यते
"
=
=
=
कहता है । हे राजन् ! आपके घोड़ोंकी पङ्क्तिमे उठी हुई धूलिसे कीचड़वाली गङ्गाको शिवजी ज्यादा भार ढोनेके भगसे शिरसे धारण नहीं करते हैं ।
३ - उदबुद्ध ( प्रकट ) मात्र स्थायिभाव - कुमारसंभवमें वसन्तप्रादुर्भाव • होकर कामदेव के सरसन्धान करनेपर शिवजीके धर्यविचलनका वर्णन है। शिवजीने भी चन्द्रोदय के आरम्भ में समुद्रके समान कुछ परिवृत्त घर्यंवाले होकर बिम्बफल के समान ओष्ठवाले पार्बतीके मुख में नेत्रोंको लगाया। इसमें पार्वतीमें भगवान् की रति (अनुराग) प्रकटमात्र है, परिस्फुट नहीं । व्यभिचारिभावकी प्रधानता में शङ्का उठाते हैं। पहले - प्रपाणक (शर्बत ) रसकी तरह विभाव आदि जुटकर एक आस्वाद होता है, कहा है तो उसमें सवारी भावकी पृथक्ता न रहनेसे कैसे उसकी प्रधानता से अभिव्यक्ति होगी ? इसका समाधान करते हैं