SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 'दिवि वा भुवि ममास्तु बासो नरके वा नरकान्तक ! प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ मुनिविषया रतिर्यथा - 'विलोकनेनैव तवामुना मुने ! कृतः कृतार्थोऽस्मि निबर्हितांहसा । तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप् ( शिशु० १-२९ ) राजविषया रतिर्यथा मम 'स्वद्वाजिस जिनि तली पटलपङ्किलाम । देवविषयां रतिमुदाहरति- विवीति । भक्तो हरि प्रार्थयते । हे नरकान्तक1 हे नरकनाशक ! या नरकासुरनाशक ! दिवि = स्वर्गे, भूवि = पृथिव्यां वा, वा नरकेनिरये, मम, प्रकामं = पर्याप्तं यथा तथा, वासोऽस्तु मम न किविद्धत्त व्यमिति भावः । तथाऽपि परणेऽपि = प्राणत्यागाऽवस्थायामपि, अवधीरितशारदाऽरविन्द अवधीरितं ( तिरस्कृतं, सौन्दर्यपराकाष्ठयेति शेषः ) शारदम् ( सरदृतुभवम् ) अरविन्दं ( कमलम् ) याभ्यां तो, तादृशी ते तव चरणी - पादो, चिन्तयामि ध्यायामि । अत्र भक्तस्य कृष्णविषय करते रुदयाद्भाव काव्यमिदं कान्ताविषय करते रमावं. न शृङ्गाररसत्वमिति बोद्धव्यम् ॥ मुनिविषयां रतिमुदाहरति - विलोकनेनेति । शिशुपालवधमहाकाव्यस्य प्रथमसर्गस्थं पद्यमिदम् । नारदाऽऽगमनाऽनन्तरं भगवतः श्रीकृष्णस्योक्तिः । हे मुने = हे ऋषे !, निबहिताऽहसा = निवारितपापेन, अमुना = एतेन तव भवतः, 'विलोकनेन एव = संदर्शनेन एव, कृताऽयं = कृतकृत्यः कृतः = विहितः, अस्मि तथाऽपि = मम कृतार्थत्वे सत्यपि, अहं कृष्णः, गरीयसी: = गुरुतरार्थयुक्ताः, तत्र, गिरः = वचनानि, शुश्रूषुः = श्रोतुमिच्छुः अस्मीति शेषः । अथवा, श्रेयसि = कल्याणप्राप्तिविषये, केन = जनेन, तृप्यते = तृप्तेन भूते, न केनाऽपीति भावः । अत्र कृष्णस्य नारदमुनि विषय करतेर्भावकाव्यत्वम् । राजविषयां रतिमुदाहरति- स्वद्वाजीत्यादिः । कश्विद्राजान प्रति कस्यचि दुक्तिरियम् । (हे राजन् ! ) हरः = शिव:, त्वद्वाजिराजीत्यादि: तव वाजिराज्या: ( हथसमूहेन ) निघू तम् ( उत्थापितम् ) यत् धूलीपटलं ( रजोराशि: ) तेन पङ्किलाहे नरकान् ! मेरा भले ही स्वर्ग में वा भूमि में अथवा नरक में वास हो शरत् ऋतुके कमलको मात करनेवाले आपके चरणोंका मरणसमय में भी चिन्तन करता हूँ । २. मुनिविषयक रति - शिशुपालबध में आये हुए नारद मुनिको भगवान् श्रीकृष्ण कहते हैं । हे मुने ! पावको हटानेवाले आपके दर्शनमात्रसे मैं कृतार्थ किया गया हैं, तथापि आपको गौर पूर्ण वाणीको सुननेकी इच्छा करता हूँ अथवा कल्याण' प्राप्ति के विषय में कौन तृप्त होता है ? । २ राजविषयक रति-जैसे ग्रन्थकारका ही पद्य है । कोई कवि किसी राजाको -- २३. == - =
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy