SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २७८ साहित्यदर्पणे पुलकानन्दबाष्पाचा अनुभावाः प्रकीर्तिताः । सञ्चारिणोऽनिष्टशवाहर्षगर्वादगे मताः ॥ २५३ ।। पमगर्भच्छविवर्णो देवतं लोकमातरः । यथा'यदाह धाच्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलाम् । अभूच नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ।।' पुलकाऽऽनन्दबाष्पाद्या: = पुलकः : रोमाञ्चः ) आनन्दब ष्पम् (हर्षाs. श्रुपातः ), तदाद्याः अनुभावाः, प्रकीर्तिताः = व्याख्याताः। वत्सलरसस्य सञ्चारिभाग्निदिशति-संचारिण इति। अनिष्टशङ्काहर्षगर्वादयः = अनिष्टशङ्का ( पुत्रादीनामरिष्टाशङ्का ) हर्षः ( आनन्दः ), गर्वः ( अमिमानः ), तदादयः, सञ्चारिणः = व्यभिचारिभावाः, मताः = अभिमताः ।। २५३ ।। वत्सलरसस्य वर्णदैवतं वर्णयति-पद्मवर्णच्छविः = कमलकोशकान्तिः, वर्णः, दैवतम् = अधिदेवः, लोकमातरः = ब्रहम्यादयः सप्त मातरः । वत्सलरसमुदाहरति-यवाहेति । रघुवंशस्थ रघुशैशववर्णनमिदम् । सः, अर्भक:बाल, रघुरिति भावः, धात्र्या - उपमात्रा, प्रथमोदितं - प्रथमम् ( प्राक् ) उदितम् (उक्तम् ), वचः = वचनं, यत्, माह-अवदत् । तदीयां = धात्रीसम्बन्धिनीम्, अगुली च = करशाखां च. अवलम्ब्य = आलम्ब्य, यत, ययो - जगाम । प्रणिपातशिक्षया = प्रणामोपदेशेन, नम्रश्न, = नमनशीलच, अभूत् == अभवत्, तेन = कर्मसमूहेन, सः = पूर्वोक्तः, अर्भकः = बाल:. घरिति भावः । पितुः = जनकस्य, दिलीपस्येत्यर्थः । मुद= हर्ष, ततान = विस्तारितवान् । . अत्र दिलीपवत्सलता स्थायी भावः, रघुरालम्बनविभावः, तथाविधभाषणादिक. मुद्दीपनविभावः, आलिङ्गनादिकमनुभावः, हर्षादयः सञ्चारिभावः । एतेषां समवायेन सामाजिकानां वत्सलरस आविर्भवति । वंशस्थं वृत्तम् ॥ . रोमाञ्च, हर्षावका पतन आदि अनुभाव कहे गये हैं । अनिष्टको शङ्का, हर्ष और गर्व आदि संचारिभाव माने गये हैं ।। २५३ ॥ कमलके कोशके समान इसका वर्ण होता है, ब्राह्मी आदि सात माताएं इसकी देवताएं मानी गई हैं। उ.-रघुवंशमें रघुकी शैशव-अवस्थाका वर्णन है । वह बालक ( रघु ) घायसे पहले कहे गये वचनको कहता था और उसकी उंगलीको पकड़कर चलता था, प्रणाम करनेकी शिक्षाके अनुसार नम्र भी होता था, ऐसे कर्मसे उसने पिताके हर्षको बढ़ाया।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy