________________
२७६
साहित्यदर्पणे
तृष्णाक्षयसुखस्यते नाहतः षोडशी कलाम् ।। 'सर्वाकारमहङ्काररहितत्व व्रजति चेत् ।
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा ॥' आदिशब्दादमवीरदानवीरदेवताविषयकरतिप्रभृतयः। तत्र देवताविषया रतियथाकदा वाराणस्यामिह सुरधुनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ ! त्रिपुरहर! शंभो ! त्रिनयन!
पारलौकिकमिति भावः । एते = वैविधे अपि सुखे, तृष्णाक्षमसुखस्य = तृष्णाभावजनितब्रह्मानन्दस्य षोडशी लाम् = पोडशभागकभागम् अपि, न अर्हतः = न प्राप्नुतः । - सर्वाकारमिति। दयावीरादयः = दीरधर्मवीरादिरसाः, सर्वाकारं = सकलप्रकारम्, अहङ्काररहितत्वम् = अहङ्काराऽभावं, व्रजन्ति चेत् = प्राप्नुवन्ति यदि, तक्षा = तह, अत्र = शान्तरसे, अन्तर्भायम् अर्हन्ति = अन्तनिवेशार्थ योग्या भवन्ति, इत्यं च शान्तरसे तेषामन्तर्भावो न तु दयावीरादिपु शान्तरसस्याऽन्तर्भाव इति भावः । अतः शान्तरसोऽङ्गीकार्य इति भावः । ____ आदिशब्दात धर्मवीर-दानवीर देवताविषयरतिप्रभृतयः । अत्र प्रभृतिशब्दात मुनिराजादिविषयाणां रतिभावानां परामर्शः ।
देवताविषयां रतिमुदाहरति कदेति । कश्चिच्छन: भगवच्छिवविषयां रति प्रकाशयति । कदा = कस्मिन् समये, इह = अत्र, वाराणस्यां = काश्य, सुरधुनीरोधसिगङ्गातटे, वसन् = निवसन्, कोपीन = गुह्येन्द्रियाच्छादकं वस्त्र, दधानः = धारयन् शिरसि = मूनि, बलिपुटं = सम्पिण्डितपाणिद्वितस्पुटं, निदधानः = स्थापयन्, हे गौरीनाव = हे पार्वतीपते, है त्रिपुरहर = त्रिपुरनाशक, हे शम्भो ! हे त्रिनयन = हे
जन्य ) महासुख हैं ये दोनों सुख तृष्णाक्षय सुखके सोलहवें भावको पानेके लिए भी योग्य नहीं है ।
. दयावीर आदि रस सब प्रकारसे अहङ्कार रहित होंगे तो इसी ( शान्त रस ) में अन्तर्भूत होने के लिए योग्या होंगे।
आदि शब्दसे धर्मवीर, दानवीर और देवताविषयक रति आदिका ग्रहण होता है। उसमें देवता विषय रति जैसे-कोई भक्त शिवविषयक रतिको प्रकाशित करता हैमैं किस समयमें इस वाराणसीमें गङ्गाजीके किनारे निवास करता हुआ और कौपीनको पहना हुआ शिरमें अञ्जलिको रखकर हे गौरीनाथ ! हे त्रिपुरहर ! हे शम्भो !