SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति ।। पुष्टिस्तु महाभारतादौ द्रष्टव्या। अस्य दयावीरादेः सकाशाद् भेदमाह निरहङ्काररूपत्वात् दयावीरादिरेष नो ॥ २४९ ॥ दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याधनुरागादेरन्ते च विद्याधरचक्रवर्तित्वाव्याप्तदर्शनादहङ्कारोपशमो न दृश्यते । अविहितः ) यः चित्सुधारसः (ज्ञानाऽमृताऽऽस्वादः ), तस्य मुदा ( आनन्देन ), निद्रायमाणस्य=निद्रामाचरतः, मुद्रितनयनस्येति भावः । तादृशस्य मे = मम, करपुटी. मिक्षा = हस्ततलस्थभिक्षान्न, निःशङ्क:-शङ्कारहितः, निर्भय इति भावः । करटः = काकः, कदा = कस्मिन्काले, विलुण्टिष्यति = आच्छिद्य नेष्यति ? "शार्दूलविक्रीडितं वृत्तम् । ___ अत्र शमः स्थायी भावः । समस्तवस्तुनिःसारता आलम्बनविभावः । हरिक्षेत्रादिदर्शनम् ( आक्षेपलभ्यम् ) उद्दीपनविभावः । आक्षेपलभ्या रोमाञ्चादयोऽनुभावाः । निर्वेद. हर्षादयो व्यभिचारिभावाः । एषो संघटनेन सहृदयेषु शान्तरसप्रतीतिः ॥ ननु दयावीरादो आदिपदेन धर्मवीरदेवताविषयरस्यादिषुच कथं न शान्तरसस्याऽ. न्तर्भाव होत आक्षेपे कृते समाधत्ते-निरहङ्काररूपत्वादिति। निरहङ्काररूपत्वातअहङ्काररहितस्वरूपत्वाद्धेतो, एषः = शान्तरसः, नो दयावीरादिः = न दयावीराधन्तर्भूत इति भावः । दयावीरादिषु अहङ्कारस्य सत्त्वादत्र च शान्तरसे तदभावादस्य स्वातन्त्र्येणाऽस्तित्वमिति तत्त्वम् ।। २४९ ॥ उक्तमयं विवणोति । दयावीरादौ = दयावीरधर्मवीरादी, जीमूतवाहनादोजोमूतवाहनयुधिष्ठिरादो, अन्तरा=मध्ये, स्वजीवनमिति शेषः । मलयवत्याधनुरागादेःदयावीरस्य जीमूतवाहनस्य मलयवत्यनुरागात, धर्मवीरस्य युधिष्ठिरस्य धर्माऽनुरागा. दिस्पर्षः । अन्ते च विद्याधरचक्रवर्तित्वाद्व्याप्तेः दयावीरस्य जीमूतवाहनस्य विद्याधरचक्रवर्तित्वप्राप्तेः, धर्मवीरस्य युधिष्ठिरस्य भारतसाम्राज्यप्राप्तेरिति भावः । दर्शनाव गये भिक्षाके अन्नको निःशङ्क होकर कौआ कब छीन लेगा? 'इस रसकी पुष्टि महा. भारत आदिमें देखनी चाहिए। ___ अहङ्काररहित होनेसे यह शान्त रस दयावीर आदिमें अन्तर्भूत नहीं होता है ।। २४९ ।। नागानन्द आदिमें दयावीर जीमूतवाहन आदिको पहले मलयवती आदिका बनुराग और अन्त में विद्याधरोंके चक्रवर्तित्व आदिकी प्राप्ति देखनेसे अहङ्कारकी निवत्ति नहीं देखी जाती है । सब प्रकारसे अहङ्कारका निवृत्तिरूप होनेसे शान्तरस दयावीर १८ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy