SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २७२ साहित्यदर्पणे पुण्याश्रमहरिक्षेत्रतीथरम्यवनादयः ॥२४७।। महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः । रोमाश्चाद्याथाऽनुभावास्तथा स्युयभिचारिणः ।। २४८ ।। निवेदहर्षस्मरणमतिभूतदयावयः । तथा'रध्यान्तश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य ते परः। निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे पुग्याधमः ( परित्राश्रम. ), हरिक्षेत्र ( विष्णुक्षेत्रम् ), तीर्थ (प्रयागादिकम् ) रम्यवनम् ( सन्दरकाननं, नैमिषारण्यादिकम् ), तदादयः ।। २४७ ॥ एवमेव महापुरुषसङ्गाद्या: = लोकोत्तरजनसंसर्गाद्याः, तस्य = शान्तरसस्य उद्दीपनरूपिणः = उद्दीपनविभावरूपाः ॥ ___ शान्तरसस्याऽनुभावाग्निदिशति-रोमाञ्चाद्या इति। रोमाञ्चाद्याः = रोमकण्ट काद्याः, आद्यशब्दात् संन्यासादयश्च, "अनुभावाः" ॥ २४८ ।। ___ शान्तरसस्य व्यमिचारिभावाग्निदिशति-तथा स्युरिति । तथा निर्वेदहर्ष स्मरणमतिभूतदयादयः=निर्वेदः ( वैराग्यम् ), हर्षः ( आनन्दः ) स्मरणम् ( स्मृतिः) मतिः, भूतदण ( भूतेषु = प्राणिषु, दम = अनुकम्पा), इत्यादयो व्यभिचारिणः = व्यभिचारिभावाः । शान्तरसमुदाहरति-रच्याऽन्त इति । कस्यचिद्विरक्तस्योक्तिरियम् । रथ्याऽन्तः= प्रतोलीमध्ये, "रथ्या प्रतोली विशिखा' इत्यमरः । चरतः = भिक्षार्थ भ्रमतः, तथा धृतजरत्कन्थालवस्य = धृतः ( परिहितः ) जरन् ( जीर्णः ) कन्थालवः ( जोर्णवस्त्रखण्डम् ) येन, तस्य । अध्वर्गः पथिकः, नायरः-नगरनिवासिभिर्जनः, सत्रास = सभयं, विकृताकारत्वादिति शेषः । सकौतुकं सकुतूहलं च, अदष्टपूर्वत्वादिति शेषः । सदयं च= सपं च, दृष्टस्यः-अवलोकितस्य, निर्व्याजीकृतचित्सुधाररसमुदा-निर्व्याजीकृत: (छलेन भगवान् विष्णुका क्षेत्र, तीर्थ नैमिषारण्य आदि सुन्दरवन, आदि ॥ २४७ ।। महात्माओंका सत्संग आदि शान्तरसके उद्दीपन विभाव है। रोमाञ्च आदि इसमें अनुभाव होते हैं ।। २४८ ॥ निर्वेद, हपं, स्मरण, मति और प्राणियोंमें दया आदि शान्त रसमें व्यभिचारिभाव होते हैं। उदा०-किसी विरत पुरुषकी उक्ति है। रास्ते में चलते हुए और जीणं काथाके टुकड़े को पहने हु', त्रास, कौतुक और दयाके साथ नगरवासियोंसे देखे गये तथा निश्छल से किये गये ज्ञानामृतके आस्वादके हर्षसे निद्राको प्राप्त मेरे हाथमें रक्खे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy