SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ७ - तृतीयः परिच्छेदः भ्राम्यत्पिण्डिचण्डिमा कथमहो ! नाद्यापि विश्राम्यति ॥' अथ शान्त: शान्तः शमस्थाथिभाव उत्तमप्रकृतिमतः ॥ २४५ ॥ कुन्देन्दुसुन्दरच्छायः श्रीनारायणदेवतः । अनित्यत्वादिनाऽशेषवस्तुनिःमारता तु या।। २४६ ।। परमात्मस्वरूपं वा तस्यालम्बनमिष्यते । पिण्डितः ( बहुलीकृत: ) चण्डिमा ( तीक्ष्णत्वम् ) यस्य, तादृशः सन् कयं = केन प्रकारेण, अद्याऽपि = इदानीमपि, न विश्राम्यति = नो विरमति, प्रतिध्वनिरूपेण परिस्फुरत्येवेति अहो आश्चर्यम् । शार्दूलविक्रीडितं वृत्तम् । अत्र धनुष्टङ्कार आलम्बनविभावः, तस्य विस्तीर्णतोद्दीपनविभावः । तस्य वर्णनमनुभावः, हर्षादयश्च व्यभिचारि. भावाः । लक्ष्मणस्य विस्मयः स्थायिभावः, एतेषां समवायेन सामाजिकानामद्भुत. रसप्रतीतिः ॥ शान्तरसं वर्णयति-शान्त इति। "शान्तः" शमस्थायिभावः = शमा ( शान्तिः ) स्थायी भायो यस्य सः । अत उत्तमप्रकृति. = उत्तमा प्रकृतिः (प्रधान, पुरुषः, नायकः ) यस्य सः, तादृशो मतः = अभिमतः ।। २४५ ॥ कुन्देन्दुसुन्दरच्छायः = सुन्दरी ( मनोहरा) छाया (कान्तिः), यस्य सः । कुन्देन्दु ( माध्य पुष्पचन्द्रौ ) इव सुन्दरच्छायः । श्रीनारायणदेवतः = श्रीनारायणः देवतं यस्य सः। . शान्तरसस्यालम्बनं निर्दिशति-अनित्यत्वादिनेति। अनित्यत्वादिना = नश्वरत्वादिना, या अशेषवस्तुनिःसारता-समस्तपदार्थानां सारशून्यता ।। २४६ ।। वा = अथवा, परमात्मस्वरूपं = परमेश्वरस्वरूपं, तस्य = शान्तरसस्य, आलम्बनम् =आलम्बनविभावः, इष्यते = अभिलष्यते । शान्तरसस्योद्दीपनविभावाग्निदिशति-पुण्याषमहरिक्षेत्रतीर्थरम्यवनादयः = रूप भाण्डके भीतरी भागमें घूमती हुई फैलाई गई तीक्ष्णतासे युक्त होकर कैसे अभी तक विश्रान्त नहीं हो रहा है। शान्त-शान्तरस में स्थायी भाव शम है, उत्तम जन इसका भाश्रय होता है ॥ २४५ ॥ कुन्दपुष्प और चन्द्रमाके समान इसकी कान्ति सुन्दर होती है, इसके देवता श्रीनारायण हैं । अनित्यत्व आदिसे समस्त वस्तुओंकी निःसारता ।। २४६ ॥ अषवा परमात्माका स्वरूप शान्तरसका आलम्बन विभाव है । पश्चि बाथम,
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy