________________
२६८
साहित्यदपणे
तौर कृमिपातायमुद्दीपनमुदाहृतम् ।। २४० ।। निष्ठीवनास्यवलननेगसङ्कोचनादयः । अनुभावास्ता मतास्तथा स्युव्यभिचारिणः ।। २४१ ।।
मोहोऽपस्मार आवेगी व्याधिश्च परणादयः ।। न्यथा'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोयभूयांसि मांसा.
न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युप्रतीनि जग्ध्वा । आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्गः करवा
बीभत्सस्योद्दीपनं निर्दिशति-तत्रैवेति । तत्रैव-दुर्गन्यमांसादिषु, कृमिपाताद्य क्रिमिपतनप्रभृति, उद्दीपनम् = उद्दीपनविभावः, उदाहृतम्-उदाहरणीकृतम् ॥ २४० ॥
बीभत्सेऽनुभावानिर्दिशति-निष्ठीवनाऽऽस्यवलननेत्रसङ्कोचनादयः = निष्ठीवनम् (थुकरणम् ) आस्यवलनं ( मुखसंवरणम् ) नेत्रसङ्कोचनं ( नयनकणनम् ) तदाक्यः, तत्र = बीभत्सरसे, अनुभावा: मताः ।
बीभत्से व्यभिचारिभावानिदिशति-तथा स्युर्व्यभिचारिणः ॥ २४१ ।।
मोहः = वैचित्यम्, अपस्मारः = कााचिकत्वेन स्मृतिनाशको रागविशेषः, व्याधिः = सामान्यरोगः, मरणादयश्च व्यभिचारिणो भावाः ॥
बीभत्सरसमुदाहरति-उस्कृत्येति । मालतीमाधवे श्मशाने शवं भक्षयन्तं पिशाचं दृष्ट्वा माधवस्योक्तिरियम् । पर्यस्तनेत्रः = पर्यस्ते (अन्तनिक्षिप्ते, दुबलत्वादिति 'भाव: ) नेत्रे ( नयने ) यस्य सः । प्रकटितदशनः = प्रकटिताः (प्रकाशिता: ) दशनाः ( दन्ताः ) येन सः, मांसचर्वणलोलुपत्वेनेति भावः । आत: = व्याकुलः, सत्वरमांसभक्षणाऽर्थमिति शेषः प्रेतरङ्कः = प्रेतेषु रङ्गः (दरिद्रः ), प्रथमम् = आदी कृति= चर्म, उत्कृत्य उत्कृत्य = पुनः पुनश्चित्त्या, नखरर्दन्तश्चेति शेषः अथ = चमच्छेदनाऽनन्तरं पृथुच्छोथभ्यांसि = पृथुः ( महान ) य उच्छोथः ( उत्पन्नशोथरोगः ) तेन भूगंसि (प्रचुराणि )। उग्रपूतीनि = उपा ( उत्कटा, दुःसहेति भावः ) पूतिः ( दुर्गन्धः ) येषां तानि । असस्फिक्पृष्ठपिण्डाद्यवयवसुलभानि = अंसो (स्कन्वी) (मांस आदि ) में कीड़े पड़ना आदि उद्दीपन विभाव है ।। २४० ।।
थूकना, मुंह मोड़ना, नेत्रोंको सङ्कुचित करना आदि अनुभाव हैं।
मोह, अपस्मार, आवेग, व्याधि और मरण आदि बोभत्स रसमें व्यभिवारिभाव हैं।
७०-मालतीमाधवमें श्यशान ( मरघट ) में शव ( मुर्दे ) को खाते हुवे पिशाचको देखकर माधवकी उक्ति है। गड़े हुए नेत्रों वाला दांतोंको दिखाता हुआ