________________
तृतीयः परिच्छेदः
२६७
प्रलयस्वेदरोमाञ्चकम्पदिका क्षणादयः ।। २३७ ।। जुगुप्सावेगसंमोहसंगासग्लानिदीनताः ।
शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणः ।। २३८ ॥ यथा
'नष्टं वर्षवर:-' (पृ० १२४ ) इत्यादि। अथ बीभत्स:
जुगुप्सास्थायिभावस्तु बीभत्सः कथ्यते रसः । नीलवर्णो महाकालदेवतोऽयमुदाहृतः ॥२३९ ।।
दुर्गन्धमांसरुधिरमेदांस्यालम्बनं मतम् ।। विवर्णता ) गद्गदस्वरेण ( अव्यक्तशब्देन भाषणम् ( वदनम् ), प्रलयेत्यादिः = प्रलयः ( नष्टचेष्टता) स्वेदः (धर्मजलम् ) रोमाञ्चः (रोमकण्टकः ) कम्पः ( वेपथः ) दिक्प्रेक्षणादयः ( दिशानिरीक्षणादयश्च ) एते अनुभावाः ।। २३७ ।।
भयानकस्य व्यभिचारिभावाग्निदिशति-ज गुप्सेत्यादि । जुगुप्सा (घृणा) आवेग: ( संचलनम् ) संमोहः (वै,ित्यं ) संभ्रान्तिः । संत्रास: ग्लानिः, दीनता, शङ्का, अपस्मारः मृत्युः = मरणम्, इत्याद्या व्यभिचारिभावाः ।। १३८ ।
भयानकमुदाहति-नष्टमिति । ( १२४ तमे पृष्ठे ) अत्र वर्षवरादीनां भयं स्थायीभावः । सहसाऽऽगतो वानर आलम्बनविभावः । तत्कृतं भीत्युत्पादनमुद्दीपनविभावः । वर्षवरादीनामदश्यतादयोऽनुभावाः । शङ्कादयश्च व्यभिचारिभावशः । एषां संयोगात्सामाजिकानां भयानकरसाविर्भावः ॥ २३८ ॥
__ बीभत्सरस निर्दिशति- जुगप्सेत्यादिः। जुगुप्सा स्थायिभावः = जुगुप्सा (घृणा) स्थायी भावो यस्य सः । तादृशो बीभत्सो रसः कथ्यते । अयं = बीभत्सः नीलवर्णः, महाकालदेवतः = महाकाल: देवतम् (अधिष्ठाता देव:) यस्य सः ।। २३९ ।।
बीभत्सस्यालम्बनविभावं निर्दिशति-दुर्गन्धर्मासरुधिरमेटासि = दुर्गन्धानि ( दुर्गन्धीनि, दुर्जन्धयुक्तानीति भाव: ) मांसरुधिरमेदांसि- ( पललरक्तवसाः ) आलम्बनं मतम् = आलम्बनविभावा: सम्मताः । देखना इत्यादि इसके अनुभाव होते हैं ।। २३७ ॥
जुगुप्सा, आवेग, संमोह, सत्रास, ग्लानि, दीनता, शङ्का, अपस्मार, संभ्रम, मृत्यु इत्यादि भयानक रसके व्यभिचारि भाव हैं ॥ २३ ॥
उ०. "नष्टं वर्षवरः" इत्यादि (१२४ पृष्ठ)।
बीभत्स-बीभत्स रस में स्थायी भाव जुगुप्सा है, इसका वर्ण नील और देवता महाकाल हैं ।। २३९ ॥
दुर्गन्धयुक्त मांस, लोहू और चर्बी आदि इसके आलम्बन विभाव हैं । उन्हीं