________________
साहित्यदर्पणे
तृप्तिं न पश्यामि तवापि तावत् किं भक्षणावं विरता गरुत्मन् ! ।'
एज्वपि विभावादयः पूर्वोदाहरणवद्ह्याः । अथ भयानकः
भयानको भयस्थायिभावो कालाऽधिदेवतः । स्त्रीनीचप्रकृतिः कृष्णा मतस्तत्वविशारदः ।। २३५ ।। यस्मादुत्पद्यते भौतिस्तदत्रालम्बनं मतम् । चेष्टा घारतरास्तस्य भवेद्दीपन पुनः ।। २३६ ।।
अनुभावाऽत्र वैवयगद्गदस्वरभाषणम् । वर्तते । तव आप = भवतः अपि, तावत्, तृप्ति = सौहित्यं, न पश्यामि = नो विलोकयामि न जानामीति भावः । भक्षणात प्रत्यवसानाद, कि= किमर्थ, विरतः=निवृत्तः, असीति शेषः । उपजातिवृत्तम् । अत्र शङ्खचूडनाग आलम्बनविभावः, तस्म कातरोक्तिः उद्दीपनविभावः । जीमूतवाहनस्य परोपकाराज्जा मान आनन्दोऽनुभावः । धृयादय: सञ्चारिभावाः । जीमूतवाहनस्य दयायामुत्साहः स्थायिभावः । एषां संयोगात्सामाजिकेषु दयावीररस: प्रादुर्भवति ।। २३४॥
भवानकरसं वर्गति-भयानक इति । भयानको रसः, भयस्थायिभावः = भयं स्थायिभावो यस्य सः । बालाऽधिदेवतः = कालः ( यमराजः ) अधिदैवतम् । यस्य सः, "कालो दण्डघरः श्राद्धदेवो वैवस्वतोऽन्तकः ।" इत्यमरः । क्वचित् "भूताऽधि-- देवत" इति गठः । स्त्रीनीचप्रकृतिः स्त्रियो नीचाच प्रकृतयः ( आश्रयाः ) यस्य सः । तत्त्वविशारदः = साहित्यप्रमेयनिपुणः, कृष्णः = कृष्णवर्णः, मत:-सम्मतः।।२३५॥
. यस्मात् = वस्तुतः, भीतिः = भयम्, उत्पद्यते = संजायते, तत् == वस्तु, अत्र = भयानकरसे, आलम्बनं = विभावालम्बनं, मतम् । तस्य = वस्तुनः, घोरतराः = भयङ्करतराः, चेष्टा: = चेष्टनानि, उद्दीपनम् = उद्दीपनविभावः भवेत् ।। २३६ ॥
अनुभाव इति । अत्र भयानकरसे. वैवण्यंगद्गदस्वरभाषणं = वैवयं ( मुखशरीरमें मांस है । तुम्हारी तृप्ति भी मैं नहीं देख रहा हूँ। तुम खानेसे क्यों निवृत्त हो गये हो? इन उदाहरणोंमें भी विभाव आदिको पहलेके उदाहरणके समान जानना चाहिए ।
भयानक-भयानक रसमें स्थायी भाव भय है, इसके देवता काल (यमराज) हैं, स्त्री और नीच जन इसके आश्रय होते हैं और तत्यके जानकारोंने इसका वर्ण कृष्ण माना है ।। २३५॥ ___ जिससे भय उत्पन्न होता है वह इसमें आलम्बन विभाव और उसको भयङ्कर चैष्टाएं उद्दीपन विभव है ।। २३६ ॥
विवर्णता, गद्गद स्वरसे भाषण, मूर्छा, स्वेद, रोमाञ्च, कम्प, दिशाओंको