SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २५४ साहित्यदर्पणे एतादृक्कशता कुतः ? तुह पुणो पुट्ठे सरीरं जदो । केनाहं पृथुलः प्रिये ! - पण इणोदेहस्स सम्मेलणात्, त्वत्तः सुत्र ! न कापि मे, जइ इदं खेमं कुदो पृच्छसि १ ॥' एवमन्यत्राप्युह्यम् । अथ हास्यः विकृताकारवाग्वेपचेष्टादेः कुहकाद्भवेत् । = एतादृगिति । एतादृक् = एतादृशी, कृशता = दुर्बलता, त्वद्देहस्येति शेषः । कुतः कस्मात्कारणात् जातेति शेषः । नायिकोत्तरयति - तुह इति । " तव पुनः पुष्टं शरी यत" इति संस्कृतच्छाया । यतः = यस्मात्कारणात्, तव = भवतः, शरीरं = देवः ? पुष्टं = स्थूलम् । अत एव मदीया कृशतेति भावः । नायकः पुनः पृच्छति - केनेति । हे प्रिये = हे दयिते ! अहं केन कारणेन, पृथुलः पुष्टः, जात इति शेषः । = नायिकोत्तरयति - पणइणीति । " प्रणमिनी देहस्य सम्मीलनात्" इति संस्कृतच्छाया । प्रणयिनीदेहस्य प्रियाशरीरस्य, संमीलनात् = संयोगात्, एवं पुष्टः प्रवासकाल इति शेषः । नायको ब्रूते स्वत्त इति । हे सुभ्रु = हे शोभन प्रयुक्ते - सुन्दरि !, स्वत्तः स्वद्, विनेति शेषः, मे मम, काऽपि प्रणयिनीति भावः । 1=3 न = नो वर्तते । नायिका प्रत्युत्तरयति 1 इति । "यदि इदं क्षेमं कुतः पृच्छसि ? " इति । इदं यदि मदन्या काऽपि तव प्रणयिकी नाऽस्ति चेत्, तदेति शेषः । क्षेमं कुशलं, मदीयमिति शेषः । कुतः = कस्मात्कारणाद्, पृच्छसि = अनुयुनक्षि । प्रणयिवियोगे प्रणयिन्याः क्षेमं कथं पृच्छसीति भावः शार्दूलविक्रीडितं वृत्तम् ।। उपसंहरति-- एवमन्यत्राऽपि : कहां = कल्पनीयम् । हास्यरसं वर्णयति - विकृताकारेत्यादिः । विकृताऽऽ का रवाग्वेषचेष्टाऽऽदेः = विकृतः ( विकारयुक्तः, स्वाभाविकभिन्न इत्यर्थः ) आकार : ( आकृति:), विकृता वाक् ( वाणी ), विकृतो वेश: ( नेपथ्यम् ) विकृता चेष्टा ( हस्तपादादिसंचालनम् ) यस्य सः, तदादेः, कुहकात् = चतुरात् जनात्, हास्यरसो भवति । स च हासस्थायि हुई?" नायिका - तुम्हारा शरीर पुष्ट है इसलिए मेरी दुर्बलता हुई । नायक - "प्रिये । मैं किस कारणसे पुष्ट हूँ" । नायिका -- प्रिया के शरीरके सम्मेलन से । नायक हे सुन्दरि ! तुम्हारे सिवाय मेरी कोई भी प्रिया नहीं है । नायिका - जब ऐसा है तो मेरा कुशल क्यों पूछते हो ? ॥ इसी तरह अन्यत्र ( ईर्ष्या आदिमें ) भी समझना चाहिए । हास्य - चतुरजनसे विकारयुक्त-वाणी वेष मोर चेष्टा बाविसे हास्य रस
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy