________________
तृतीयः परिच्छेदः
यदुक्तम्
२५३
कथितश्चतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ॥ २१३ ॥
'न विना विप्रलम्भेन संभोगः पुष्टिमश्नुते । कषायते हि वस्त्रादौ भूयान् रागो विवर्धते ।।' इति । तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः । प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम् -
'क्षेमं ते ननु पक्ष्मलाक्षि ! किसअं खेमं मदङ्गं दिढं,
पूर्वरागाद्यानन्तर्येण संभोगशृङ्गारस्य चातुविध्यं वर्णयति कथित इति । असौ= संभोगशृङ्गारः पूर्वरागादेः = आदिपदेन मानादीनां परिग्रहः । आनन्तर्यात् = अनन्तरधावित्वात् तु चतुविध: - चतुष्प्रकारः कथितः ।
--
raise rate संवादं प्रदर्शयति-न विनेति । विप्रलम्भेन विना = विप्रलम्भशृङ्गारमन्तरेण, संभोगः= संभोगशृङ्गारः, पुष्टि = पोषं न अश्नुते = न प्राप्नोति । हि यतः वस्त्रादी = वसनादी, वषायिते = कषायेण रक्ते, भूयान् = प्रचुरः, रागः = लौहित्यं विवर्द्धते विवृद्धि प्राप्नोतीति भावः ॥ २१३ ॥
पूर्वरागानन्तरं संभोगशृङ्गारः, कुमारसंभवेऽष्टमसंगें ।
प्रवासाऽनन्तर संभोगशृङ्गारमुदाहरति-क्षेमंमिति । प्रवासाऽनन्तरभोगस्य नायको नायिकां पृच्छति - हे पक्ष्मलाक्षि = प्रचुरपक्ष्मयुक्तनयने सुन्दरि ! ते तव, क्षेमं = कुशलं, ननु = किम् ? नायिकोत्तरयति प्राकृते - किसनं इति । "कृशकं क्षेमं मदङ्गं दृढम्" इति संस्कृतच्छाया । मदङ्गं मदीयो देहाऽवयवः यत् दृढं गाढं, अत्यन्तमित्यर्थः । कृशकं = दुर्बलं जातं, सदेव क्षेमं कुशलम् । नायकः पुनः पृच्छति
यह ( संभोग शृङ्गार ) पूर्वराग आदिके अनन्तर होनेसे चार प्रकारका कहा गया है अर्थात् पूर्वरागके बाद होने वाला १ मानके बाद होने वाला २ प्रवास के बाद होनेवाला ३ और करुणविप्रलम्भके बाद होने वाला ४ जो कि कहा गया है- विप्रलम्भ शृङ्गारके बिना संभोग शृङ्गार पृष्ठ नहीं होता है । कषायसे रंगे वस्त्र में प्रचुर लोहित्य ( लालिमा ) बढ़ता है। उनमें पूर्व रागके अनन्तर संभोग जैसे कुमारसंभवमें पार्वती और परमेश्वरका है ।
प्रवासके अनन्तर संभोगका उदाहरण जैसे ग्रन्थकारके पिताका है ।
प्रवाससे प्रानेवर नायक - "हे सुन्दरि ! तुम्हारा कुशल है क्या ? नायिका!! यह मेरा शरीर अत्यन्त दुर्बल है" यही कुशल है । नायक - ' - " ऐसी दुर्बलता कैसे