SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २५२ साहित्यदर्पणे संख्यातुमशक्यतया चुम्बनपरिरम्भणादिबहुमेदात् । अयमेक एव धीरः कथितः संभोगशृङ्गारः ॥ २११ ॥ तत्र स्याहतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः । जलकेलिबनविहारप्रभातमधुरानयामिनीप्रभृतिः ॥२१२ ॥ अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च । तथा च भरतः-'यत्किंचिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्व शृङ्गारेणोपमीयते ( उपयुज्यते च )' इति । सभोगशृङ्गारे विशेषमाह-संख्यामिति । चुनसाररम्भ मावहता-वृना : परिरम्भणादिः ( वक्त्रसंयोगालिङ्गनादिः) यो बहुभेदः ( अधिकप्रकारः) तस्माद हेतोः, सख्यातु = परिगणयितुम्, अशक्यतया = अशक्तिविषयत्वेन, अयं संभोगजारः धीरः = विद्वद्भिः, एक एव, कथितः = अभिहितः ।। २११ ॥ तत्रति। तत्र%संमोगशङ्गारे, ऋतुषटकम् = ऋतूनां ( वसन्तादीनाम् ) षट्कम् (षट्समूहः ), चन्द्रादित्यो = इन्दुमूगों, उद्यानमयः = उदयास्तमनकालो, जलकेलीत्यादिः = जलकेलिः ( सलिल क्रीडा ) वनविहारः ( उपवनक्रीडा), प्रभातम् (प्रातःकालः ), मधुपानं (मद्यपानम् ) यामिनी ( रात्रिः ), तत्प्रतिः (तदादिः) वाच्य इति शेषः । २१२ ॥ एव च अनुलेपनभूगद्याः = अनुलेपन ( चन्दनाद्यनुलेपनम् ) भूषा ( भूषणं भूषणपरिधानम् इत्यर्थः ) तदाद्याः ( तत्प्रभृतयः ), वाच्या इति शेषः । तथा च शुचिशुक्लं वस्त्रादीत्यर्थः मेध्यं = पवित्रम्, अन्यच्च = अपरं च वाच्यं = कथनीयम् । ___ अत्राऽर्थे भरतोक्ति प्रदर्शयति-तथा चेति । शुचि = शुक्लं, मेध्यं = पवित्रम् उज्जलं = निर्म लम्, दर्शनीय = द्रष्टव्यम्, शय्यागृहादीति भावः । तस्, सर्व = सकलं; शृङ्गारेण = आदिरसेन, उपनीयते = उमितिविषयीक्रियते, उपयुज्यते च = उपयोगविषयी क्रियते, उद्दीपकत्वेनेति शेषः । चुम्बन और आलिङ्गन आदि अनेक भेद होनेसे परिगणन नहीं किये जा सकनेसे विद्वानोंने इस संभोग शृङ्गारका एक ही भेद मान लिया है ॥ २११ ॥ शृङ्गाररसमें छः ऋतु. सूर्य, चन्द्र, उनका उदर और अस्त होना जल क्रीडा वनविहार, प्रातःकाल, मदिरापान, रात्रि इत्यादि विषयों का वर्णन होता है ॥ २१२ । चन्दन आदिका लेपन, अलङ्कारधारण आदि और अन्य भी सफेद और पवित्र पदार्थ जो हैं उनका भी वर्णन होता है। जैसे कि भरत मुनिने कहा है-लोकमें जो कुछ सफेर, पवित्र और उज्वल 'बीर दर्शनीय पदार्य हैं वे सब शङ्गारसे अमिा हो हैं अयोगविषय किये जाते हैं ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy