SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २१० ear करुणविप्रलम्भ: साहित्यदर्पणे यूनोरेकतरस्मिन्गतवति लोकान्तरं विमनायते यदेकस्ततो भवेत् करुणविप्रलम्भाख्यः ॥ २०९ ॥ पुनर्लभ्ये । यथा कादम्बयों पुण्डरीकमहाश्वेतावृत्तान्ते । पुनरलभ्ये शरीरान्तरेण वा लभ्ये तु करुणाख्यं एव रसः । किचात्राकाशसरस्वती भाषानन्तरमेव शृङ्गारः, तेरुद्भवात् । प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते । संगमप्रत्याशया करुणविप्रलम्भं लक्षयति – यूनोरिति । यूतोः = युवतिश्च युवा च युवानी, तयो:, : पुमान् स्त्रिया" इत्येकशेषः । तरुणीतरुणयोः नायिकानायकयोरित्यर्थः । छोकान्तरं = परलोकं, गतवति = प्राप्तबति, एकतरस्मिन् = अन्यतरस्मिन् नायिकाजने मायके वा इति भाव:, पुनः = भूयः, लभ्ये = प्राप्ये सति, जीवता जनेनेति शेषः । एकः = एकतरः, नायिकानायकयोरिति शेषः । यदा = यस्मिन्समये, विमनायते = विमना भवति, तदा तस्मिन्समये, करुणविप्रलम्भाख्यो रसो भवेत् ॥ २०९ ॥ करुणविप्रलम्भमुदाहरति-यथा कादम्बर्यामिति । प्रथमं पुण्डरीको नायक उपरतः, तदा नायिका महाश्वेता विमनायते, कालान्तरे सा तं प्राप्तवती । इत्थं चात्र ब करणो रसः, प्रत्युत करुणविप्रलम्भो रसः । एतद्वैपरीत्येन पुन: भूयः, अलभ्ये = अप्राप्ये, शरीरान्तरेण देहान्तरेण वा लभ्ये सति एक्तरस्मिस्तु करुण एव रसः । अत्र विशेषमाह - किचेति । अत्र = कादम्बर्याम् । आकाशसरस्वती भाषामन्तरम् एव = अशरीरिवाप्यनन्तरम् एव शृङ्गारः सङ्गमप्रत्याशया - समागमप्रत्याशया; रते:- शृङ्गारस्थायिभावस्य उद्भवात् = आविर्भावात् महाश्वेताया इति शेषः । प्रथमस्तु = बाकाशसरस्वती भाषायाः प्रागिति भावः । करुण एव = शोकस्थायिको रस एव, = करुणविप्रलम्भ - नायिका और नायक इनमें एकके मर जानेपर दूसरा जो दुःखित होता है, और फिर वह मृत व्यक्ति लभ्य हो जाता है उसे "करु णविप्रलम्भ कहते हैं ।। २०९ ॥ जैसे कादम्बरी में पुण्डरीक और महाश्वेताके वृत्तान्त में है । एकके फिर अलभ्य बा दूसरे शरीरमें लभ्य होनेपर तो " करुणरस" ही होता है । इसमें विशेष विषय कहते हैं - यहाँपर पुण्डरीकके मरनेपर आकाशवाणी होनेके बाद ही फिर समांगम की आशा से रतिके आविर्भाव होनेसे महाश्वेताका शृङ्गारः रस है । आकाशवाणी से पहले तो करुणरस ही है ऐसा प्रामाणिक लोग मानते हैं
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy