SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ तृतीया परिच्छेदः - - यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियमहत्सार्थः किमुत्यज्यते १॥' भूतो यथा-'चिन्ताभिः स्तिमितम्-' (पृ० २४६) इत्यादि । शापाद्यथा-'तां जानीया:-(पृ० १५६) इत्यादि। संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः। यथा विक्रमोर्वश्यामुर्वशीपुरूरवसोः। अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानामुभयेषामप्युभयत्र सम्भवेऽपि चिरन्तनप्रसिद्धथा विविच्य प्रतिपादनम्। पुरतः अग्रत, एव, प्रियतमस्य यात्रायाः प्रागेवेति भावः । गन्तु = यातु, व्यवसितंव्यवसायः कृतः । एवं च सर्वे = सकलाः, मदोगः परिकरा इति भावः । समं युगरक, प्रस्थिताः = कृतप्रस्थानाः, अतएव हे जीवित हे जीवन!, गन्तव्ये सति गमनीये सति प्रियसुहृत्सार्थ: अभीष्टमित्रसङ्घः, किमु =कथं, त्यज्यते-मुच्यते, यात्रायां प्रियसुहत्सार्थोऽनुगन्तव्य इति भावः । अत्र भवर प्रवासः सूचितः । शार्दूलविक्रीडितं वृतम् ।। भूतः प्रवासो यथा-"चिन्ताभिः स्तिमितम्" इत्यादिः ( २४६ तमे पृष्ठे )। शापमूलकः प्रवासो पथा-"तां जानीयाः" इत्यादिः (१५६ तमे पृष्ठे)। संभ्रमः=दिव्यमानुषनिर्धातोत्पातादिजः, दिव्योत्पातजः =देवविध दुल्कादिजः' मानुषो. त्पातजः = राजाद्य त्पातजः, निर्घातोत्पातजः = पवनजन्यपवनजः, यया विक्रमावश्यामुर्वशीपुरूरवसोः । कामदशां विविनक्ति-मनोति । उभयेषाम् द्विविधानाम्, उभयत्रद्वयोः, पूर्वरागे प्रवासे च । चिरन्तनप्रसिधा-पुरातनालङ्कारिकप्रसिद्ध्या, विविच्य=3 विवेकं कृत्वा। गमन किया, धैर्य क्षणभर भी नहीं टिका और चित्तने पहले ही जाने के लिए व्यवसाय किया है । हे जीवन ! जाना ही है तो प्रिय मित्रोंका साथ तुम क्यों छोड़ रहे हो ? भूत प्रवास-"चिन्ताभिः स्तिमितम्" इत्यादि ( २४६ पृष्ठमें)। शापज प्रवास--"तां जानीयाः" इत्यादि (१५६ पृष्ठमें )। संभ्रमज प्रवास-सामान्यतः इसके तीन भेद होते हैं-१ दिगोत्पातज अर्थात् देवता, विजली और उल्का आदिसे उत्पन्न, २ मानुषोत्पातज-अर्थात् राजा अादिक उत्पातसे उत्पन्न, ३ निर्धातोत्पातज-अर्थात् वायुसे ताडित वायुमे उत्पन्न उत्पातसे जैसे विक्रमोर्वशीयमें उर्वशी और पुरूरवाका प्रवास । यहाँपर पूर्वरागमें कही गई अभिलाष आदि और यहाँपर कही गई अङ्गाऽसौष्ठव आदि कामदशाएं दोनों स्थानों में (पूर्वराग और प्रवासमें ) हो सकती हैं तो भी प्राचीन आलङ्कारिकोंकी प्रसिदिके बनुसार पृथक् रूपसे लिखी गई हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy