________________
२४८
साहित्यदर्पणे
शोकस्त गमने कुतो मम, ततो बाष्पं कथं मुञ्चसि १ । शीघ्रं न व्रजसीति, मां गमयितुं कस्मादियं ते त्वरा ? भूयानस्य सह त्वया जिगमिषोर्जीवस्य मे संभ्रमः ॥'
भवन् यथा
'प्रस्थानं बलयेः कृतं प्रियसखेर रजस्रं गतम्,
धृत्या न क्षणमा सितम् व्यवसितं चित्तेन गन्तुं पुरः ।
गच्छ, भवत्कृते प्रवास एवाऽभीष्टो नाऽहमिति आक्षेपाः गम्यत । नायकः सान्त्वयतिदयिते = हे प्रिये ! वृथा = व्यर्थप्रायं शोकं = मन्युं मा कृथाः = नो विवेहि । नायिका' वचनतस्ताटस्थ्यं दर्शयति - (हे कान्त ! ), ते तत्र गमने प्रयागे, मम, शोखः । कुतः = कस्माद्धेतोः भवेदिति शेषः । नायको ब्रूने ततः = तर्हि वाष्पम् = अश्रु कुतः = कारणात्, मुञ्चसि = त्यजसि शो काऽमावश्चेर बापमोचनं कुत इति भावः । नायिका ब्रूते शीघ्रं = सत्वरं न व्रजसि = नो गच्छसि इति = हेतोः, बाज्धं मुखान
,
गमन कारथितुमिति भावः
शीघ्रता । नायिका
1
=
मां
कान्तं गमयितु
तव, इयं वर्तमाना, स्वरा
मीति शेषः । नायकः पृच्छति कस्मात् = कारणात्, ते प्रत्युत्तरयति - त्वया सह = भवतासमं, जिगमिषोः गन्तुमिच्छो, मे जीवनस्य, भूयान् = प्रचुरः, संभ्रमः = स्वरा, स्वरप्रस्थाने मम प्राणी अपि शरीरं त्यक्षयन्तोति भावः । अत्र "यामः सुन्दरी" त्यनेन सन्दर्भेण नायकस्य भावी प्रवासः सूचितः ।
= मम, जीवस्य =
--
=
1
भवन्तं ( वर्तमानं ) प्रवासमुदाहरति - प्रस्थानमिति । प्राणोवतं कान्तं दृष्ट्वा नायिकायाः स्वजीवित प्रत्युक्तिरियम् । प्रियतमे = दयिततमे, यातुं = गन्तु निश्चितचेतसि = निर्णीतचित्ते सति वलयेः = कङ्कणैः, प्रस्थानं = प्रयाणं कृतं = विहितम्, काश्यॆन वलयभ्रंश इत्यवधेयम् । प्रियसः = अमीष्टमित्रः, असे अशुभिन बजस्रं = निरन्तरं गतं = प्रयाणं कृतम्, अश्रुधारा प्रवृत्तेति भावः । धृत्या धेर्येण क्षणम् = अल्पकालमपि, "कालाssवनों रत्यन्तसंयोगे" इति द्वितीया । न आसितं अवस्थितम् । एतेन विरहाशङ्कया नायिकाया अधीरता द्योत्यत्ते । चितेन = चेतसां नायिका - "पथिक ! जाओ" । नायक "प्रिये ! व्यर्थ शोक मत करो" । नायिका"तुम्हारे गमन में मुझे शोक क्यों होगा" ? नायक - "तब तुम आँसू क्यों गिरा रही हो ?" नायिका - तुम शीघ्र नहीं जाते हो ( इसलिए आँसू गिरा रही हूँ ) " । नायक - "मेरी यात्रा कराने के लिए क्यों तुम ऐसी शीघ्रता चाहती हो ?" नायिका - "तुम्हारे साथ जाने की इच्छा करनेवाले मेरे जीवनकी बहुत ही जल्दबाजी है" ।
वर्तमान प्रवास - नायिका नायकको प्रस्थानमें तत्पर देखकर अपने जीवनसे कहती है । प्रियतमके जानेके लिए निश्चितचित्त होनेपर सबके सब एक ही वार चल पड़े, जैसे कि -- कोंने प्रस्थान किया, तुम्हारे प्रिय मित्र आँसूओने भी निरन्तर