SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः प्रत्यूषक्षणदेशपाण्डु वदनं, श्वासंकखिन्नोऽधरः। अम्भःशीकरपद्मिनीकिसलय पति तापः शम, कोऽस्याः प्रार्थितदुर्लभोऽति ? सहते दीनां दशानीदृशीम् ॥' भावी भवन्भूत इति त्रिधा स्यात्तत्र कायजः ॥ २०८ ॥ कार्यस्य बुद्धिपूर्वकत्वात्रैविध्यम् । वत्र भावी यथा मम 'यामः सुन्दरि, याहि पान्थ, दयिते ! शोकं वृथा मा कृथाः; करतले = हस्ततले, लीना = अवस्थिता । वदनं = मुखं, प्रत्यूषक्षणदेशपाण्डु = प्रत्यूषे (प्रातःकाले ) क्षणदायाः ( रात्रैः ) ईशः ( स्वामी, यन्द्रः ), स इव पाण्ड (पाण्डुरं; कान्तिहीनमिति भावः) । एतेन तापाऽनुभावो वर्णितः । अधरः = ओष्ठः, श्वासक. खिन्नः = श्वासमात्रपरिहतः, न तु कान्तदशनक्षतचिह्नित इति भावः । तापः= देहसन्तापः, अम्भःशीकरपधिनी किसलयः = अम्भःशीकरः (जलबिन्दुभिः), पमिनीकिसलयश्च (कर्मालनीपल्लवंश्च ) उपाय:, शमं = शान्ति, न उपति = नो लभते, एतेन तपः प्रकाशितः । अस्याः= सख्या:, कः प्रार्थितदुर्लभः प्रार्थितश्चाऽसौ दुर्लभः ( दुष्प्राप्यः ) अस्ति, येन कारणेन, ईदृशीम् = एतादृशी, दीना = दयनीयां, दशाम् = अवस्था, सहते = मृष्यति । शार्दूलविक्रीडितं वृत्तम् ॥ पुनः कार्यजं प्रवासं विभजति-भावीति । तत्र = तेषु, त्रिविधप्रवासेषुः कार्यजः = कार्यजन्यः प्रवास: । भावी = भविष्यन्, भवन् = वर्तमानः, भूतः = अतीत इति, त्रिधा = त्रिभिः प्रकारः, स्यात् = भवेत् ॥ २०८ ॥ कार्यस्थ-कर्मणः, बुद्धिपूर्वकत्वात् = मतिपूर्वकत्वाद, विध्यं = त्रिप्रकारत्वम् । भाविप्रवासमुदाहरति-याम इति । प्रवासार्थमुद्यतस्य नायकस्य नायिकया बहोक्तिप्रत्युत्तरूपं पद्यमिदम् । याम इति । नायको ब्रूते-हे सुन्दरि ! यामः = पच्छामा, अह गच्छामीति भावः । “वर्तमानसामीप्ये वर्तमानवता" इति सूत्रेण वर्तमानसमीपे भविष्यति वर्तमानता । नायिका उत्तरयति-हे पान्य = हे पथिक !, याहि = पाण्डवर्ण वाला है । अधर श्वाससे परिम्लान है, इसका ताप जलबिन्दुओंसे और कमलके पल्लयोंसे भी दूर नहीं होता है । इसका दुष्प्राप प्रार्थित पुरुष कौन है ? जो कि इसकी ऐसी शोचनीय अवस्थाकी भी उपेक्षा कर रहा है ?॥ कार्यज प्रवास-कार्यज प्रवास, भावी ( पीछे होनेवाला, भवन् (वर्तमान ) बोर भूत ( अतीत ) इसप्रकार तीनभेदोंसे युक्त है ॥ २० ॥ कार्यके बुनिपूर्वक होनेसे तीन भेद होते हैं । २०८।। भावि-प्रवास-(उ०), ग्रन्थकारका पद्य है । इसमें प्रवासके लिए तत्पर पायककी नायिका के साथ उक्ति और प्रत्युक्ति है। नायक-"सुन्दरि ! हम जा रहे है"!
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy