SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे मृतिश्चेति क्रमाज्ञया दश स्मरदशा इह ॥ २०६ ॥ असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः । अरुचिर्वस्तुवैराग्यं, सर्वत्रारागिताऽधृतिः ॥ २०७॥ मनालम्बनता चापि शून्यता मनसः स्मृता। तन्मयं तत्प्रकाशो हि पायाभ्यन्तरतस्तथा । शेष सष्टम्। एकदेशतो यथा मम तातपादानाम् _ 'चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, सम्मयभावेनासकदुन्मादमच्छंनाप्रादुर्भावाद् बहुवचनं संगच्छते । मृतिः-मरणम्, इति .सा, स्मरवशाः= कामाऽवस्थाः, दश = दशसंख्यकाः क्रमाज्ज्ञयाः ।। २०६ ।। ता एव किंचितिवर्णाति-प्रसौष्ठवमिति। असौष्ठवं = मलायत्तिः, अङ्गसंस्काराभावादिति भावः । अनायत्तिरिति पाठे अस्वाधीनतेत्यर्थः । तापा-विरहज्वरः, विहसन्तापः । अरुचिः वस्तुनि ( पदार्थे ) वैराग्यम् (विरक्तिः )। अधृतिः = सर्वत्र सर्वेषु विषयेषु, परागिता = अभिलाषाऽभावः ॥ २०७॥ बनासम्बनता = मनसः ( चित्तस्यः) शून्यता (विषयाग्राहकल्लम्)। तन्मय पाह्याभ्यन्तरतः (बहिर्देशाऽभ्यन्तरदेशात ) तत्प्रकाशः (स्य = नायकस्य, तस्या:पायिकायाा )प्रकाशः (दर्शनम् )। शेषं स्पष्टम् । उन्मादो मर्छना मृतिश्चेति पल निगदव्याख्यातमिति भावः ॥ एकदेशत उदाहरति-चिन्ताभिरिति । काचित्सखी कंचित्प्रति विरहिण्याः स्वसल्या अवस्था वर्णयति । अस्याः = सड्याः, मनः = चित्तं, चिन्ताभिः = चिन्ता सिया, स्तिमितं = निमलम् । एतेनाऽनालम्बनता सूचिता । कपोलस्थलीगण्डस्थली, महापर कमसे दस काम दवाबोंको जानना चाहिए ।। २०६॥ कुछ पदोंका विवरण करते हैं । मलिनताको "असौष्ठव" विरहज्वरको "ताप" बस्तुबोंमें वैराग्यको "अरुचि" सभी विषयों में अभिलाष न होनेको "अति" ॥२०७॥ मनकी शून्यताको बनालम्बता, नायिका वा नायकके निरन्तर भावनासे बाहर पौर भीतर प्रकाश होनेको तन्मय कहते हैं, उससे उन्माद और मूछना होती है। बाकी स्पष्ट है। इनमेंसे कुछके उदाहरण अपने पिताके पद्यसे ग्रन्थकार प्रस्तुत करते हैं। कोई स्त्री मायकसे अपनी सबी नायिकाकी अवस्थाका वर्णन कर रही है । इसका मन चिन्तायोस निम पोड करतलमें स्थित है। मुख प्रात: कालके चन्द्र के समान
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy