SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सृतीयः परिच्छेद अथ प्रवास: प्रवासो भिन्नदेशित्वं कार्याच्छापाच संभ्रमात् । तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ॥ २०४ ॥ निःश्वासोच्छ्वासरुदितभूमिपातादि जायते । किन अङ्गेबसौष्ठवं तापः पाण्डुता कशतारुचिः ॥ २०५॥ अधृतिः स्यादनालम्बस्तन्मयोन्मादमूछनाः । भेदः, “पादाऽन्ते विनिपत्य" इत्यत्र "नतिः" तथा च "गच्छन्" इत्यत्र "उपेक्षा सूचिता । इत्थं च अत्र श्लोके नायकेन मानिन्या मानभङ्गायाचरिताः सामादया पञ्चोपायाः सचिताः । रसान्तरमूह्यम् । ऊह्यं =वितक्यम् । यथा मालविकाग्निमित्रे चतुर्याकुमारे वसुलक्ष्म्याकृतया वानरविहितत्र सवृतान्तेनैव इरावत्या मानमः। प्रवासरूपं विप्रलम्मशृङ्गारं लक्षयति-प्रवास इति । कार्यात्-कर्मणः, शापादन आक्रोशात, संम्रमात्-वरायाश्च हेतोः, भित्रदेशिस्वंमाथिकानायकयोर्देशान्तरवासित्वम्। प्रवासे स्थितिभेदानिदिशति-तत्रति। तत्र = प्रवासे, अङ्गचेलमालिन्याअङ्गानां (हस्तपादादीनां देहाऽवयवानाम् ), चेलस्य ( वस्त्रस्य ) च मालिन्यम् ( मलिनता ), शिरः = शीर्षम्, एकवेगीधरम् = एकप्रवेणीधरं, केशसंस्काररहितमिति भावः ।। १४० ॥ निःश्वासोच्छ्वासरुदितभूमिपातादि=निःश्वासः (मुखनासिकानिर्गता श्वासः ), उच्छवासः ( अन्तर्मुखच्छ्वासः ), रुदितं ( रोदनम् ) भूमिपातः (भूमिः पतनम् ), तदादि जायते = संभवति, आदिपदेन विह्वलतादेः संग्रहः । प्रवासे मतान्तरेण दश स्मरदशा निर्दिशति-प्रविति । अङ्गेषु = देहाऽवयवेषु, असौष्ठवं = संस्काराऽभावः । तापः = सन्तापः । ततश्च पाण्डुता = पाण्डुरता, विवर्णतेति भावः । कृश ता = दुर्बलता। अरुचिः = रुच्यभावः । अधृतिः धैर्याऽभावः । अनालम्बः आधारराहित्यम् । तन्मयोन्मादमूना:तन्मयेन (तन्मय मावेन ) उन्मादाः ( उन्मत्तताः) मूर्छना' (मूर्छाः ), . पांच उपाय दिखाये गये हैं । “रसान्तर" के उदाहरणका अन्यत्र ऊह करना चाहिए । प्रवास-कार्य, शाप और त्वराके कारण भिन्न देशमें रहनेको "प्रवास' कहते हैं । उसमें अङ्गों और वस्त्रोंमें मलिनता, शिरमें एक ही वेणीको बनाना ॥२०॥ निःश्वास, उच्छ्वास, रोना, जमीनपर गिरना इत्यादि कार्य होते हैं । अङ्गोंमें संस्कारका अभाव, ताप, पाण्डुता, दुर्बलता, अरुचि ।। २०५॥ अति, अनालम्बनता, तन्मय मावसे उन्माद बोर मच्छ वषा मरण इसप्रकार
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy